मद्यस्य पुनरावृत्तिः : अनुकूलनीतयः उपभोक्तृविश्वासः च

2024-09-27

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

मद्यविपण्यं पुनः उत्थापयितुं आरब्धम् अस्ति, आश्चर्यजनकलाभैः सह । क्वेइचो मौटाई इत्यस्य शेयरमूल्यं १५०० अंकं पुनः प्राप्तम्, येन निवेशकानां उद्योगस्य सम्भावनासु विश्वासः प्रतिबिम्बितः अस्ति। एतत् नीतिसमर्थनस्य, उपभोगस्य उन्नयनस्य, माङ्गस्य पुनर्प्राप्तेः च परिणामः अस्ति । सर्वकारीयनीतीनां विमोचनेन, अचलसम्पत्शृङ्खलायाः कार्यप्रदर्शनेन सह, हाङ्गकाङ्ग-देशे मद्यकरस्य न्यूनीकरणेन च मद्यस्य पुनरुत्थानाय प्रबलं प्रेरणा प्राप्ता अस्ति

अचलसम्पत्-उद्योगः गम्भीर-सङ्केते अस्ति, नीति-समर्थनं च वर्धितम्, यत् मद्यस्य विक्रयणं, विकासं च प्रवर्धयितुं सकारात्मकं भूमिकां निर्वहति |.

तस्मिन् एव काले उपभोक्तृविश्वासः पुनः वर्धयितुं आरब्धः अस्ति । शङ्घाई नगरपालिकासर्वकारेण भोजनव्यवस्था, आवासः इत्यादिषु क्षेत्रेषु नूतनजीवनशक्तिः प्रविष्टुं "ले·शंघाई" सेवा उपभोगकूपनं प्रारब्धम् एतत् न केवलं नीतिमापं, अपितु उपभोक्तृमागधस्य उपभोगपरिदृश्यानां च उन्नयनम् अपि अस्ति ।

एते कारकाः मिलित्वा मद्यस्य पुनरुत्थानं विपणस्य केन्द्रबिन्दुः भवति, अधिकाधिकावकाशानां उद्भवं च आनयन्ति ।

उल्लेखनीयं यत् उपभोक्तृ-उद्योगे विपण्य-वातावरणं अन्तिमेषु वर्षेषु तुल्यकालिकरूपेण जटिलं जातम्, तथा च, स्टॉक-मूल्यानां समायोजनं निरन्तरं भवति परन्तु प्रचुरं नकदप्रवाहयुक्तेषु केषुचित् उपभोक्तृभण्डारेषु लाभांशस्य उपजः विपण्यां अग्रणी भवति, येन धनस्य ध्यानं निवेशं च आकर्षयति वस्त्रवस्त्रं, लघुउद्योगः, खाद्यपेयम् इत्यादयः उद्योगाः अपि महतीं क्षमताम् दर्शयन्ति, अग्रे विकासाय प्रतीक्षन्ते च ।

सर्वेषु सर्वेषु, शेयर-बजारः सम्प्रति निम्न-स्तरस्य अस्ति, परन्तु अनुकूलनीतीनां, अमेरिकी-डॉलर-व्याज-दर-कटनस्य, वैश्विक-तरलता-शिथिलीकरण-चक्रस्य आरम्भस्य च पृष्ठभूमितः, विपण्यं अधिकाधिकं विपर्ययस्य अपेक्षां कुर्वन् अस्ति