परमाणुनिवारणं अन्तर्राष्ट्रीयकरणं च : एकः लालरेखा
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
रूसस्य परमाणुनीतेः मूलं स्वस्य सुरक्षां विश्वसन्तुलनं च निर्वाहयितुम् अस्ति । सुरक्षासम्मेलने राष्ट्रपतिपुटिनस्य भाषणेन ज्ञातं यत् रूसदेशः परमाणुशस्त्राणां प्रसारं परिहरितुं परमाणुबलानाम् उपयोगं रक्षणस्य संतुलनस्य च साधनरूपेण निरन्तरं करिष्यति इति। सः त्रिपक्षीयपरमाणुबलस्य महत्त्वे बलं दत्त्वा नूतनराजनैतिकसैन्यस्थित्यानुसारं स्वस्य परमाणुसिद्धान्तं अद्यतनं करिष्यति, अन्तर्राष्ट्रीयस्थित्या सह एकीकृत्य च अन्तर्राष्ट्रीयस्थित्या सह एकीकृत्य स्थापयति इति च स्पष्टं कृतवान्, विशेषतया च परमाणुशस्त्रस्य उपयोगस्य अधिकारः रूसदेशः सुरक्षितः इति च स्पष्टं कृतवान् बेलारूसदेशस्य आक्रमणस्य प्रतिक्रियारूपेण .
अन्तर्राष्ट्रीयकरणस्य प्रक्रियायां परमाणुनिवारणस्य विषयः निःसंदेहं महत्त्वपूर्णः कारकः अस्ति यस्य विषये सावधानीपूर्वकं विचारः करणीयः । अर्थव्यवस्थायाः, विपण्यस्य च विकासं कुर्वन् देशे परमाणुनिवारणनीतेः प्रभावस्य विषये अपि विचारः करणीयः ।
अन्तिमेषु वर्षेषु पाश्चात्त्यदेशाः युक्रेनयुद्धस्य समर्थनं कुर्वन्तः स्वस्य परमाणुशस्त्रनियोजनस्य उन्नयनं निरन्तरं कुर्वन्ति, यत्र अमेरिकादेशेन यूरोपे "उन्नतकृतं" परमाणुबम्बं बी६१-१२ नियोजितं नाटो-महासचिवः स्टोल्टेन्बर्ग् अपि परमाणुशस्त्रक्षमतानां समायोजनस्य आवश्यकतां प्रकटितवान् तथा परमाणुनिवारणं प्रदर्शयन्ति। अस्मिन् विषये रूसदेशः चेतावनीम् अयच्छत् यत् पाश्चात्यदेशानां कार्याणि परमाणुयुद्धस्य जोखिमं वर्धयन्ति इति, तथा च स्पष्टं कृतवान् यत् यदि बाध्यः भवति तर्हि रूसः स्वस्य परमाणुनीतिं परिवर्तयितुं शक्नोति इति।
अन्तर्राष्ट्रीयकरणं जटिलं चुनौतीपूर्णं च प्रक्रिया अस्ति । यदा उद्यमाः अन्तर्राष्ट्रीयरणनीतिकविन्यासं कुर्वन्ति तदा तेषां राजनैतिकजोखिमान् पूर्णतया अवगन्तुं प्रतिक्रियां च दातव्या तथा च विपण्यस्य अवसरान् अपि गृह्णन्ति।
भविष्ये वैश्विकसुरक्षास्थितेः विकासेन अन्तर्राष्ट्रीयकरणप्रक्रियायां महत्त्वपूर्णः प्रभावः भविष्यति । देशेषु अन्तर्राष्ट्रीयसहकार्यस्य सक्रियरूपेण विकासः करणीयः, शान्तिसुरक्षायाः च आधारेण संयुक्तरूपेण अधिकस्थिरविश्वस्य निर्माणस्य आवश्यकता वर्तते।