openai: एकस्य युगस्य अन्तः नूतनः आरम्भः च
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
जॉन् शुल्मैन्, आन्द्रेज् कार्पाथी च ओपनएआइ-इत्येतत् त्यक्तवन्तौ, यत् कम्पनीयाः कृते महत् आघातम् अस्ति । आन्द्रेई कार्पास् इत्यनेन एआइ+ शिक्षाकम्पनी स्थापिता, जॉन् शुल्मैन् च प्रतिद्वन्द्वी एन्थ्रोपिक् इत्यत्र सम्मिलितः । एतेषां प्रस्थानानां कारणेन ओपनएआइ-अन्तर्गतं गम्भीराः द्वन्द्वाः सन्ति वा, सैम आल्टमैन् कम्पनीयाः दिशां परिवर्तयिष्यति वा इति विषये अटकाः उत्पन्नाः ।
ओपनएआइ इत्यनेन पूर्वं महत्त्वपूर्णानि आव्हानानि अनुभवितानि, यत्र आन्तरिकाः कलहाः, कृत्रिमबुद्धेः विकासे परस्परविरोधिनः दृष्टिकोणाः, रणनीतिकदिशाश्च सन्ति इलिया सुज्कोवो, जाकुब् पचोक्की च द्वयोः भिन्नयोः स्वरयोः प्रतिनिधित्वं कुर्वतः, तेषां प्रतिनिधित्वं कुर्वन्ति मूल्यानि व्यापारलक्ष्याणि च भिन्नानि सन्ति ।
openai इत्यस्य नेतारूपेण सैम आल्टमैन् कम्पनीयाः व्यावसायिकीकरणप्रक्रियायाः प्रचारार्थं प्रतिबद्धः अस्ति तथा च अनुसंधानविकासस्य विकासस्य च समर्थनार्थं नूतननिवेशस्य अवसरान् सक्रियरूपेण अन्वेष्टुं प्रतिबद्धः अस्ति ओपनएआइ इत्यस्य विडियो जनरेशन मॉडल् सोरा, जीपीटी-५ च अद्यापि न प्रक्षेपिताः, परन्तु एतेषां परियोजनानां प्रगतिः अद्यापि चर्चायां वर्तते ।
तथापि openai अपि महतीं क्षमताम् दर्शयति । ते नूतनानां दिशानां अन्वेषणं कुर्वन्ति स्म, यथा स्वस्य मूलव्यापाराणां पुनर्गठनं लाभार्थीकम्पनीषु, येन अधिकान् निवेशकान् भागिनान् च आकर्षयितुं शक्नुवन्ति तथा च कम्पनीयाः कृते नूतनान् अवसरान् आनयितुं शक्नुवन्ति। तस्मिन् एव काले सैम आल्टमैन् अपि ओपनएआइ इत्यस्य निरन्तरविकासस्य समर्थनार्थं नूतनानां वित्तपोषणस्य अवसरान् अन्वेष्टुं परिश्रमं कुर्वन् अस्ति ।
ओपनएआइ इत्यस्य भविष्यं अनिश्चिततायाः पूर्णम् अस्ति, परन्तु कृत्रिमबुद्धेः विकासं चालयन्तीषु महत्त्वपूर्णेषु बलेषु अन्यतमं वर्तते । अपेक्षया, openai इत्यस्य यात्रा निरन्तरं भविष्यति, स्थायिचिह्नं च त्यक्ष्यति ।