युक्रेनस्य उपरि युद्धस्य छाया लम्बते : वार्तायां प्रदोषः, संघर्षस्य निरन्तरता च

2024-09-27

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

११ सितम्बर् दिनाङ्के अमेरिकीविदेशसचिवः ब्लिङ्केन्, ब्रिटिशविदेशसचिवः लामी च युक्रेनदेशस्य भ्रमणकाले नूतनानां सहायताप्रतिबद्धानां घोषणां कृतवन्तौ, येन युक्रेनदेशाय अतिरिक्तसैन्यसमर्थनं कृतम् परन्तु युद्धं न स्थगितम्, अद्यापि युक्रेन-सेना रूस-सेनायाः पुरतः दृढतया प्रतिरोधं कुर्वती अस्ति, रूस-देशस्य आक्रामक-क्षमतां दुर्बलं कर्तुं प्रयतते युक्रेनदेशः पाश्चात्त्यदेशेभ्यः आह्वानं कुर्वन् आसीत् यत् युक्रेनसेनायाः रूसदेशे पाश्चात्यशस्त्रप्रयोगे प्रतिबन्धाः हृताः भवेयुः येन सा अधिककुशलप्रहारं कर्तुं शक्नोति।

पश्चिमस्य हाशियायां संघर्षाः

अमेरिकीसर्वकारः युक्रेनदेशस्य अनुरोधस्य अध्ययनं कुर्वन् अस्ति इति उक्तवान्, रूसस्य सैन्यकार्याणां विषये चिन्ता च प्रकटितवान्। रूसस्य राष्ट्रपतिः व्लादिमीर् पुटिन् चेतवति यत् यदि पश्चिमदेशः युक्रेनदेशः रूसस्य मुख्यभूमिं प्रति आक्रमणं कर्तुं पाश्चात्त्यनिर्मितदीर्घदूरदूरदूरपर्यन्तं क्षेपणानां उपयोगं कर्तुं अनुमन्यते तर्हि अस्य अर्थः भविष्यति यत् पाश्चात्त्यदेशाः प्रत्यक्षतया रूसदेशेन सह युद्धं करिष्यन्ति, तस्मात् युद्धस्य स्वरूपं व्याप्तिः च परिवर्तते। परन्तु पाश्चात्यदेशाः अपि प्रचण्डदबावानां, आव्हानानां च सामनां कुर्वन्ति, तेषां कृते सावधानीपूर्वकं कार्यं कर्तव्यं यत् तेन द्वन्द्वस्य वर्धनं न भवतु, परन्तु तत्सह युक्रेनस्य सुरक्षां सुनिश्चितं करणीयम्।

वार्तायां आशाः युद्धस्य निरन्तरता च

यद्यपि उभयपक्षेण पुनः वार्तायां आरम्भस्य इच्छा प्रकटिता तथापि अद्यापि बहवः बाधाः सन्ति । विशेषतः पूर्वीययुक्रेनस्य प्रादेशिकस्वामित्वं, नाटो-सङ्घटनं कर्तव्यं वा, पश्चिम-रूसयोः सम्बन्धः इत्यादिषु विषयेषु वार्तायां पूर्वापेक्षासु अद्यापि रूस-युक्रेन-देशयोः सहमतिः न अभवत्

विग्रहस्य व्ययः

युक्रेनस्य सैन्यशक्तिः अपर्याप्तः अस्ति तथा च तस्य समक्षं विशालसंसाधनानाम्, जनशक्तिस्य च आव्हानानि सन्ति। अमेरिकीराष्ट्रपतिस्य पूर्वस्य ट्रम्पस्य विजयस्य अर्थः भवितुम् अर्हति यत् युक्रेनदेशाय सैन्यसाहाय्यस्य स्थगिततायाः अथवा न्यूनीकरणस्य अपि सामना भविष्यति, येन युक्रेनदेशस्य कठिनताः अधिकाः भविष्यन्ति। किं गम्भीरं यत् यदि संघर्षः निरन्तरं भवति तर्हि युक्रेनदेशः अधिकं क्षेत्रं नष्टं कर्तुं शक्नोति, रूसदेशः अपि प्रचण्डस्य आर्थिकस्य अन्तर्राष्ट्रीयस्य च दबावस्य सामनां कुर्वन् अस्ति।

वार्तालापस्य आवश्यकता

यद्यपि उभयपक्षेण पुनः वार्तायां आरम्भस्य इच्छा प्रकटिता तथापि अद्यापि बहवः बाधाः सन्ति । विशेषतः पूर्वीययुक्रेनस्य प्रादेशिकस्वामित्वं, नाटो-सङ्घटनं कर्तव्यं वा, पश्चिम-रूसयोः सम्बन्धः इत्यादिषु विषयेषु वार्तायां पूर्वापेक्षासु अद्यापि रूस-युक्रेन-देशयोः सहमतिः न अभवत्

युद्धस्य समाप्तिः कुत्र भवति ?

अन्तर्राष्ट्रीयविश्लेषकाः दर्शितवन्तः यत् यतः वार्तायां पूर्वापेक्षाः सहमताः न सन्ति, तथा च अमेरिकादेशस्य नेतृत्वे नाटोदेशाः अद्यापि अग्नौ इन्धनं योजयन्ति, तस्मात् युक्रेनसेना अल्पकालीनरूपेण रूसीसेनायाः सह युद्धं करिष्यति, उपभोगं करिष्यति परस्पर। परन्तु यदा युद्धक्षेत्रे निर्णायकः मोक्षबिन्दुः आगमिष्यति तदा उभयपक्षेण उपविश्य वार्तालापः कर्तव्यः भविष्यति ।

निर्वाचनपरिणाम बमबारी

अमेरिकीनिर्वाचने निर्वाचनपरिणामाः युद्धस्य दिशां प्रभावितं कुर्वन्तः महत्त्वपूर्णेषु कारकेषु अन्यतमाः भविष्यन्ति । एतेन युद्धस्य भविष्ये नूतनाः परिस्थितयः, दिशाः च आगमिष्यन्ति ।