शङ्घाई सशस्त्रपुलिसदलम् : एकीकरणस्य रक्षायाश्च नूतनः अध्यायः

2024-09-28

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

प्रातःकाले ओसः अद्यापि विलम्बते, बण्ड्-नगरस्य सीमाशुल्कभवनस्य घण्टा दूरतः समीपं यावत् ध्वनितुं शक्नोति, शाङ्घाई-नगरे नूतनदिनस्य आरम्भः भवति परन्तु कोलाहलपूर्णे नगरे सशस्त्रपुलिसदलः सर्वदा स्वपदेषु लप्यते, स्वकर्मणां उपयोगेन "रक्षायाः एकीकरणस्य च" नूतनयुगस्य भावनायाः व्याख्यां करोति लुजियाजुई वित्तीयव्यापारक्षेत्रेण गस्तीकाराः गच्छन्ति, व्यस्तमार्गेषु पुलिसाधिकारिणां आकृतयः ज्वलन्ति, एतत् न केवलं कार्यकार्यं, अपितु नगरस्य प्रति तेषां प्रेम उत्तरदायित्वं च।

सशस्त्रपुलिसदलस्य उद्भवेन अपि सुधारस्य, उद्घाटनस्य, विकासस्य च प्रक्रियायां शाङ्घाईनगरे परिवर्तनस्य साक्षी अभवत् "अग्रणीक्षेत्राणां" निर्माणात् आरभ्य आधुनिकनगरानां विकासपर्यन्तं सशस्त्रपुलिसदलः सर्वदा महत्त्वपूर्णां भूमिकां निर्वहति, तथैव नगरविकासे अपि योगदानं ददाति ते पुडोङ्ग इत्यनेन सह प्रतिध्वनन्ति, उच्चगुणवत्तायुक्तविकासस्य मार्गस्य अन्वेषणं कुर्वन्ति यत्र सैन्यं नागरिकं च मिलित्वा कार्यं कुर्वन्ति, नगरविकासप्रक्रियायां च सक्रियरूपेण एकीकृताः भवन्ति

परन्तु अस्मिन् एकीकरणेन ये आव्हानाः आगताः ते अपि अतीव स्पष्टाः सन्ति । नगरीय-अर्थव्यवस्थायाः तीव्र-विकासेन सामाजिक-विरोधाः, द्वन्द्वाः च वर्धिताः, नगर-सुरक्षा च नूतनानां परीक्षानां सम्मुखीभवति । नगरीयसुरक्षायाः रक्षकत्वेन सशस्त्रपुलिसदलस्य निरन्तरं स्वक्षमतासु सुधारं कर्तुं आवश्यकता वर्तते तथा च चुनौतीभिः सह निवारणार्थं नूतनानां मार्गानाम् सक्रियरूपेण अन्वेषणं करणीयम्।

"एकीकरणम्" एकः अवधारणा नास्ति, अस्माकं निरन्तरं चिन्तनं अन्वेषणं च आवश्यकम्। नगरसुरक्षां निर्वाहयन्ते सति अस्माभिः सामाजिकविकासे अपि ध्यानं दातव्यं, सामाजिकसौहार्दं च योगदानं दातव्यम्। एवं एव वयं यथार्थतया "अग्रणीमण्डलस्य" निर्माणस्य लक्ष्यं प्राप्तुं शक्नुमः, नगरविकासस्य जनानां कल्याणस्य च प्रवर्धनं कर्तुं शक्नुमः।