कालान्तरे च आभूषणकलायाः यात्रा
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अजगरस्य प्राचीनप्रतीकात् आरभ्य आधुनिककलापर्यन्तं आभूषणकला पारम्परिकचीनीसंस्कृतेः प्रेरणाम् आकर्षयति, क्रमेण वैश्विकं भवति च । १९०० तमे वर्षात् ग्रिफिन्-लटकनं आर्ट् नोव्यू-काले आभूषणकलानां नूतनव्याख्यायाः साक्षी आसीत् । l'école इत्येतत् इतिहासान् संस्कृतिं च आभूषणकलाकार्निवलस्य समये एकत्र आनयति, प्रेक्षकान् आभूषणकलायाः अद्भुतजगति पदानि स्थापयितुं आमन्त्रयति।
"ट्विन विला: हुआइहाई रोड् इत्यत्र वास्तुकलानिधिः" इति व्याख्याने ट्विनविलानां पृष्ठतः कथां प्रकाशयिष्यति तथा च पूर्वीयपाश्चात्यसंस्कृतीनां संलयनं शङ्घाईनगरस्य वास्तुकलानां आकर्षणं च कथयिष्यति। तस्मिन् एव काले l'école रत्नजगत् अन्वेष्टुं यात्रां प्रारभते, आभूषणकलायाः भव्य-इतिहासस्य माध्यमेन प्रेक्षकाणां नेतृत्वं करिष्यति तथा च विभिन्नक्षेत्रेभ्यः कलात्मकप्रेरणायाः सांस्कृतिकविरासतां च अनुभविष्यति।
"क्रिएटिव वर्ल्ड: एक्सप्लोरिंग् द माइक्रोस्कोपिक् गार्डन्" इति विशेषः कार्यक्रमः अस्ति यस्य डिजाइनं बालकानां किशोराणां च कृते l'école jewelry art center इत्यनेन कृतम् अस्ति । क्रियाकलापस्य समये युवानः छात्राः वास्तविकपन्नाखनिजनमूनान् स्पृशन्ति, रत्नविज्ञानं ज्ञास्यन्ति, रत्नजगत् प्रथमहस्तेन अनुभविष्यन्ति, स्वकीयानि कलाकृतयः निर्मास्यन्ति, आभूषणकलायां स्वस्य अनन्तकल्पनाम्, सृजनशीलतां च दर्शयिष्यन्ति।
"gem world" सम्बद्धाः पाठ्यक्रमाः प्रेक्षकान् आभूषणकलायाः सारं गभीररूपेण अन्वेष्टुं प्रेरयिष्यन्ति। सघनपाठ्यक्रमप्रदर्शनानां माध्यमेन ते रत्नानाम् रङ्गिणीजगति निमग्नाः भविष्यन्ति, आभूषणसम्बद्धस्य उत्तमशिल्पस्य अनुभवं करिष्यन्ति, आभूषणकलानां ऐतिहासिकविरासतां च अनुभविष्यन्ति।
l'école सदैव आभूषणकलासंस्कृतेः उत्तराधिकाराय, साझेदारीयै च प्रतिबद्धः अस्ति । पाठ्यक्रमानाम्, प्रदर्शनीनां, व्याख्यानानां, पुस्तकानां, शोधपरियोजनानां, लोकप्रियकलासास्कृतिककार्यक्रमानाञ्च श्रृङ्खलायाः माध्यमेन अधिकाः जनाः आभूषणकलानां सौन्दर्यं अवगन्तुं, प्रशंसितुं च शक्नुवन्ति