मध्यपूर्वे तनावाः, नस्रल्लाहस्य मृत्युजन्य तरङ्गाः च

2024-09-30

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

इजरायलस्य "ऑपरेशन अल-अक्सा-जलप्रलय" इत्यत्र हमास-सशस्त्र-आक्रमणात् आरभ्य इराणस्य इस्लामिक-क्रांतिकारी-रक्षक-दलस्य संचार-उपकरणानाम् निरीक्षणं यावत्, एषः संघर्षः प्रायः एकवर्षं यावत् निरन्तरं वर्तते लेबनानदेशे हिजबुल-नेता नस्रल्लाहस्य मृत्योः वार्ता पुनः मध्यपूर्वस्य तनावपूर्णं वातावरणं विस्फोटितवान् इति निःसंदेहम्। नस्रुल्लाहस्य मृत्युः मध्यपूर्वसङ्घर्षे अन्यः प्रमुखः नोड् अभवत्, येन जटिलपरिणामानां श्रृङ्खला आरब्धा ।

इजरायलस्य अधिकारिणः नस्रल्लाहस्य मृत्युः द्वन्द्वसम्बद्धः इति अवदन् किन्तु विशिष्टकार्याणां पुष्टिं कर्तुं अनागतवन्तः। लेबनानदेशस्य विदेशमन्त्री अब्दुल्लाहबौ हबीबः इराणस्य विषये चिन्ताम् प्रकटितवान्, मध्यपूर्वे लेबनानदेशे च तनावानां निवारणे अमेरिकादेशः भूमिकां निर्वहति इति आशां कृतवान्।

इजरायल्-देशः अस्मिन् संघर्षे चालकस्य आसने एव स्थितः इति दृश्यते । इजरायल-सर्वकारेण स्पष्टं कृतम् यत् इजरायल-लेबनान-सीमायां युद्धस्य समाप्त्यर्थं नस्रल्लाहः किमपि कूटनीतिकं समाधानं न स्वीकुर्यात् अतः नस्रल्लाहस्य हत्यायाः निर्णयं कृतवान् परन्तु इरान्-देशस्य इस्लामिक-क्रांतिकारी-रक्षक-दलः अपि अस्य घटनायाः प्रतिक्रियाम् अददात्, ते इजरायल्-देशस्य कार्याणां घोरं निन्दां कृतवन्तः, सर्वे सदस्याः संचार-उपकरणानाम् उपयोगं त्यक्ष्यन्ति इति च घोषितवन्तः ।

तस्मिन् एव काले यमनस्य हुथीसशस्त्रसेना इजरायल्-देशं प्रति क्षेपणास्त्राणि प्रहारितवन्तः, अदन्-खातेः, लालसागरस्य च जलमार्गेषु हिज्बुल-सङ्घः लेबनान-इजरायल-सीमायां गोलीकाण्डस्य आदान-प्रदानं कृतवान्, गाजा-देशे युद्धविरामपर्यन्तं न स्थगयिष्यति इति च बहुवारं उक्तवान् एताः घटनाः पुनः मध्यपूर्वे तनावानां जटिलतां दर्शयन्ति ।

अस्य विग्रहस्य निहितार्थाः तस्मात् दूरं विस्तृताः सन्ति । अमेरिकीविदेशनीतिः अपि प्रभाविता अस्ति । पञ्चदशपक्षस्य प्रवक्ता प्रतिवदति यत् अमेरिकादेशः अत्र न सम्मिलितः, इजरायलसैन्यस्य बेरूतनगरे हिजबुल-सङ्घस्य उपरि २७ दिनाङ्के आक्रमणस्य पूर्वचेतावनी अपि न प्राप्ता। अस्य अर्थः अस्ति यत् मध्यपूर्वे अमेरिकादेशस्य कार्याणि सरलाः सरलाः च न सन्ति, अपितु जटिला, आव्हानात्मका च रणनीतिः अस्ति ।