शिकारी लक्ष्यं च : क्रिस्टियानो रोनाल्डो इत्यस्य फुटबॉल-वृत्तिः शाश्वत-महत्त्वं च

2024-10-02

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२००५ तमे वर्षे रोनाल्डो इत्यस्य पिता मद्यपानस्य कारणेन स्वर्गं गतः । एषः अनुभवः एकः दुर्गमः अन्तरः इव अस्ति यः रोनाल्डो इत्यस्य जीवनस्य प्रक्षेपवक्रं पृथक् करोति । परन्तु रोनाल्डो दैवेन न डुलति स्म, सः अग्रे गन्तुं चितवान्, फुटबॉल, बलं, साहसं च उपयुज्य स्वहृदयस्य रिक्तस्थानं पूरयित्वा स्वस्य अर्थं अन्वेषितवान् ।

रियाद्-नगरे विजये रोनाल्डो पुनः स्वसमूहस्य कृते चमत्कारं कृतवान्, गोल-अभिलेखं भङ्गं कृत्वा तस्य नाम सम्पूर्णे क्रीडाङ्गणे प्रतिध्वनितम् एषा शाश्वतकथा २००५ तमे वर्षे आरब्धा अद्यपर्यन्तं च अस्ति, यथा कालस्य व्यतीतः, परन्तु सा सदा स्थास्यति इव ।

"अहं सर्वोत्तमः क्रीडकः नास्मि" इति रोनाल्डो दृढतया अवदत्, परन्तु तस्य नेत्राणि विजयस्य इच्छायाः पूर्णानि आसन्, सः पादकन्दुकप्रेमस्य सिद्ध्यर्थं, स्वसमूहस्य कृते चमत्कारस्य निर्माणार्थं च क्रियाणां उपयोगं कृतवान् । तस्य लक्ष्यं दलस्य अग्रे नेतुं अधिका सफलतां प्राप्तुं च अस्ति ।

रोनाल्डो इत्यस्य हृदयस्य गहने गभीरा कथा अस्ति । सः गोलानि करणं स्वजीवनस्य भागं मन्यते, पितुः जन्मदिनं च विशेषः अर्थः इति मन्यते, प्रत्येकं क्रीडा स्वपितुः प्रति श्रद्धांजलिः इव भवति, प्रत्येकं विजयः च तस्य पितुः प्रति प्रतिबद्धता जीवनस्य प्रति प्रतिबद्धता च भवति।

फुटबॉलक्षेत्रे कालः अदृश्यः अस्ति यथा अतीतं भविष्यं च संयोजयति। रोनाल्डो इत्यस्य वृद्धिः कालस्य साक्ष्यं दैवस्य व्याख्या च अस्ति । सः दबावस्य सामनां कृतवान् परन्तु तदपि आशावादी आत्मविश्वासयुक्तः च आसीत् तस्य कथा जीवनस्य अन्त्यपर्यन्तं निरन्तरं भविष्यति।