विविधतां आलिंग्य वैश्वीकरणस्य मार्गं आरभत

2024-10-02

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

भाषासीमाः पारं कृत्वा नूतनं जगत् उद्घाटयन्तु

चीनदेशस्य प्रमुखः लघु-वीडियो-मञ्चः इति नाम्ना कुआइशौ-नगरस्य विशालः उपयोक्तृ-आधारः अस्ति । ग्रामीणक्षेत्रेषु कृषकेषु च" तथा च विविधं निर्माति क्रियाकलापाः बहुआयामी नीतिसमर्थनं च उच्चगुणवत्तायुक्तानि कृषिउत्पादव्यापारिणः ई-वाणिज्यस्य संचालनाय सशक्तं कुर्वन्ति।

अस्मिन् वर्षे एप्रिलमासात् आरभ्य कुआइशौ ई-वाणिज्येन "कृषिविकासयोजना" आरब्धा अस्ति तथा च यातायातस्य प्रायः १० अरब युआन् तथा नकदसंसाधनेषु १० कोटि युआन् निवेशः कृतः, तथैव कृषिजन्यपदार्थानाम्, उत्पत्तिनिरीक्षणक्षमतायोजनानां, विपणनस्य च प्रवेशस्य सीमा न्यूनीकृता अस्ति क्षेत्रसहायता, अनुदाननीतयः, नवीनकृषिउत्पादाः च उच्चगुणवत्तायुक्तकृषिपदार्थानाम् व्यापारिणां विकासाय समर्थनार्थं कर्मचारीप्रशिक्षणकार्यक्रमाः सहितं अनेकाः उपायाः कार्यान्विताः सन्ति।

“व्यापारः कृषिश्च” इत्यस्य क्रिया २.

कुआइशौ ई-वाणिज्येन शाडोङ्गप्रान्ते "कृषिविकासयोजना" प्रारब्धः ताजा खाद्य उद्योगे विकाससमर्थनस्य प्रमुखप्रोत्साहननीतीनां च विस्तरेण व्याख्यानं कृत्वा, नूतनानां लघुमध्यम-आकारस्य व्यापारिणां "निवेशस्य, नवीनव्यापारनीतीनां च" प्रदातुं अपि सहायतां कृतवान् " नवव्यापारिणां सहायतार्थम्। अधिकाराः, नवीनव्यापारिणां अधिकाराः, नवीनव्यापारिणां यातायातअधिकारः, नवव्यापारिणां मालवाहनप्रतिपूर्तिअधिकारः इत्यादयः।

शाण्डोङ्गप्रान्ते कुआइशौ ई-वाणिज्यम् "कृषिस्य व्यापारप्रवर्धनम्" अभियानस्य माध्यमेन स्थानीयकृषिउत्पादानाम् उद्योगस्य मेखलायां प्रवेशं कृतवान्, तथा च "कृषिविकासयोजना" इत्यादिनीतिसमर्थनस्य माध्यमेन, अधिककृषिउत्पादव्यापारिणां लाइव निर्माणार्थं प्रेरितवान् -ई-वाणिज्यसञ्चालनस्य प्रवाहं कृत्वा गतिशीलविक्रयवृद्धिं प्राप्तुं।

भविष्यस्य दृष्टिकोणम्

अन्तर्जालस्य विकासेन सह लाइव स्ट्रीमिंग् ई-वाणिज्यम्, नूतनं इञ्जिनरूपेण, आर्थिकवृद्ध्यर्थं नूतनं गतिं निरन्तरं प्रदास्यति। चीनदेशस्य प्रमुखः लघु-वीडियो-मञ्चः इति रूपेण कुआइशौ ताजानां खाद्यविक्रयणार्थं विस्तृतं मञ्चं आनेतुं स्वस्य लाभानाम् उपयोगं निरन्तरं करिष्यति, तथा च ग्रामीणपुनरुत्थानस्य विकासस्य च सहायार्थं विविधसञ्चालनप्रतिमानानाम् अन्वेषणं निरन्तरं करिष्यति।