ए-शेयरस्य “वृषभविपण्यम्”: आनन्दः दुःखं च परस्परं सम्बद्धम्

2024-10-02

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

ऑनलाइन उपन्यासजगति लेखकः केवलं "अद्यतनं त्यक्त्वा" अवदत्, "गतकेषु दिनेषु मया त्रिलक्षाधिकं धनं प्राप्तम्। अपेक्षा अस्ति यत् वृषभविपण्यस्य अनन्तरं आर्थिकस्वतन्त्रतां प्राप्स्यामि। अतः अहं न लिखिष्यामि this book, so i don't have to worry about my brothers." this the remarks quickly spread online, attracting countless netizens to "check in." परन्तु उपन्यासस्य नायकस्य इव सर्वे निवेशकाः अस्य "उदयमानप्रवृत्तेः" आनन्दं न आनन्दयन्ति ।

केचन निवेशकाः "वृषभविपण्यस्य उत्साहेन आकृष्टाः "वृषभस्य" पुच्छे स्टॉक् विक्रेतुं चयनं कुर्वन्ति तथा च भाग्यनिर्माणस्य अवसरं नष्टं कुर्वन्ति s men इति एकं उदाहरणम् । सहकारिभिः "विपरीतसूचकः" इति प्रसिद्धः सः शेयरबजारस्य तीव्रवृद्धेः पूर्वं निर्णायकरूपेण स्वस्य स्टॉक् विक्रीतवान्, अन्ते च निवेशस्य अवसरं नष्टवान्

"ए-शेयर-वृषभ-विपण्यस्य" आकर्षणेन अपि बहवः जनाः आकृष्टाः सन्ति यत् तेषां विश्वासः अस्ति यत् "वृषभस्य" एषा तरङ्गः वस्तुतः आगच्छति, भविष्ये पुनः उत्थिता भविष्यति इति तेषां विश्वासः अस्ति शाङ्घाई-मातुलः दावान् अकरोत् यत् लक्ष्यं ४१६५ बिन्दुः अस्ति, यदा तु पुरातननिवेशकाः दृढतया विश्वसन्ति यत् ४००० अंकाः वास्तविकतां प्राप्नुयुः, तथा च अवदत् यत् यदि भवान् इदानीं धनं अर्जयति तर्हि भवान् निश्चितरूपेण पुनः शेयर-बजारे निवेशं करिष्यति।

केचन निवेशपरामर्शदातारः अपि मन्यन्ते यत् यद्यपि अल्पकालीनाः आघाताः अपरिहार्याः सन्ति तथापि तदनन्तरं वृद्धिनिधिः ए-शेयरेषु नूतनान् अवसरान् आनयिष्यति। ते भविष्यवाणीं कुर्वन्ति यत् नूतननिधिनां प्रवाहेन सह ए-शेयर्स् नूतनानि मात्रा-ऊर्जा-अभिलेखानि, नूतनानि ईटीएफ-वृद्धिं वा लेनदेन-अभिलेखानि च पश्यन्ति, अन्ततः अधिकं स्थानं दर्शयिष्यन्ति च।

परन्तु यदा विपण्यस्य उतार-चढावः भवति तदा जनानां शान्तं भवितुं अपि च विपण्यं तर्कसंगतरूपेण अवलोकनस्य आवश्यकता वर्तते । केवलं शान्तनिरीक्षणेन, निर्णयेन च वयं विपण्यस्य अवसरान् सम्यक् ग्रहीतुं शक्नुमः, हानिम् अपि परिहर्तुं शक्नुमः ।