सफलतां नवीनता च : चीनस्य सुपरकम्प्यूटिङ्ग् इत्यस्य “द्वितीयः उद्यमिता”
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
"द्वितीय उद्यमिता" "स्पोर्ट्स् कार" इत्यस्मात् परं स्वप्नम् अस्ति। "तिआन्हे-१" इत्यस्य सफलतायाः आधारेण चीनस्य सुपरकम्प्यूटिङ्ग् प्रौद्योगिकी अनुप्रयोगनवीनीकरणे "द्वितीयकसफलतां" अन्वेष्टुं प्रयतते । "द्वितीयस्य सफलतायाः" महत्त्वं सुपरकम्प्यूटिङ्ग्-प्रौद्योगिक्याः नवीनतायां उत्पादकतायां च परिवर्तनम् अस्ति ।
दलस्य सदस्याः एतेन उत्साहेन उत्तरदायित्वेन च "द्वितीय उद्यमशीलतायाः" मार्गे प्रवृत्ताः । ते देशस्य दर्जनशः नगरेषु यात्रां कृतवन्तः, हरितचर्मरेलयानानां उपयोगेन सुपरकम्प्यूटिङ्ग् इत्यस्य आकर्षणं प्रसारयितुं "तिआन्हे-१" इत्यस्य शक्तिशालिनः शक्तिं सामाजिकविकासे एकीकृत्य च कृतवन्तः विक्रयपूर्वं, विक्रयपश्चात्, अनुसंधानविकासदलानि च व्यावहारिकसमस्यासु सुपरकम्प्यूटिङ्ग् प्रौद्योगिकीम् प्रयोक्तुं निकटतया कार्यं कुर्वन्ति, येन प्रौद्योगिकीनवाचारे औद्योगिकविकासे च नूतनजीवनशक्तिः आनयन्ति
एषः न केवलं "क्रीडाकारानाम्" युगः, अपितु प्रौद्योगिक्याः वास्तविकतायाः च एकीकरणस्य युगः अपि अस्ति । चीनदेशस्य सुपरकम्प्यूटिङ्ग् इत्यस्य उदयेन नूतनाः अवसराः अपि आगताः सन्ति । चिप्स्, ऑपरेटिंग् सिस्टम्, सर्वर इत्यादिक्षेत्रेषु बहुसंख्याकाः सूचनाप्रौद्योगिकीकम्पनयः उद्भूताः, येन चीनस्य सूचना-नवाचार-उद्योगस्य विकासस्य आधारः स्थापितः
“द्वितीय उद्यमशीलता” चीनस्य सुपरकम्प्यूटिङ्ग् इत्यस्य यथार्थतया पदस्थानं प्राप्तुं शक्नोति स्म । दशवर्षेभ्यः परिश्रमस्य अनन्तरं चीनदेशस्य सुपरकम्प्यूटिङ्ग् क्षेत्रे उपलब्धयः अन्ततः अन्तर्राष्ट्रीयस्तरेन स्वीकृताः सन्ति । अस्य पृष्ठतः महत्त्वाकांक्षा, बलं, आत्मविश्वासः च अस्ति । विषमरूपेण अभिसृतं कम्प्यूटिंग् आर्किटेक्चर विश्वस्य प्रथमक्रमाङ्कं जातम्, आरम्भे आव्हानानि विशालानि आसन्, परन्तु दलस्य सदस्याः अनेकानि कष्टानि दूरीकर्तुं स्वकीयं तेजः निर्मातुं च दृढविश्वासानाम्, कार्याणां च उपयोगं कृतवन्तः
परन्तु प्रौद्योगिकीविकासः सुचारुतया, ऋजुरेखायां च न प्रगच्छति । मूर्-नियमः समाप्तेः आव्हानस्य सम्मुखीभवति, कम्प्यूटिङ्ग्-प्रतिमानं परिवर्तितम्, कृत्रिमबुद्धेः द्रुतविकासाय च बृहत्-परिमाणेन न्यून-सटीक-संकर-गणनायाः समर्थनस्य आवश्यकता वर्तते तत्सह क्वाण्टम् कम्प्यूटिङ्ग् इत्यस्य उदयेन नूतनाः अवसराः, आव्हानानि च अपि आगतानि सन्ति । एतेषां आव्हानानां सम्मुखे चीनस्य सुपरकम्प्यूटिङ्ग्-क्षेत्रे "द्वितीयक-उद्यमी" निरन्तरं नूतनानां दिशानां अन्वेषणं कुर्वन् अस्ति, भविष्यस्य विकासः च अधिकगतिशीलः अनन्ततया सम्भवः च भविष्यति