वृद्धौ प्रोत्साहनं, जीवनस्य स्तम्भानां निर्माणम्
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
मातापितृप्रोत्साहनस्य अभावः बालकः इव भवति यः अन्धकारे नष्टः भवति, वर्धमानस्य प्रक्रियायां अधिकानि विघ्नानि, कष्टानि च सम्मुखीभवति बालकाः संवेदनशीलाः भवन्ति, आत्मसम्मानं न्यूनं च प्राप्नुवन्ति, स्वस्य मूल्यं प्राप्तुं कष्टं अनुभवन्ति, कार्ये अध्ययने च आत्मविश्वासं प्राप्तुं अपि कष्टं अनुभवन्ति यतो हि बालकानां वर्धमानस्य मातापितृणां परिचयस्य, ध्यानस्य च अभावः भवति, ते स्वस्य सामर्थ्यं मूल्यानि च सम्यक् ज्ञातुं न शक्नुवन्ति
प्रत्युत येषां बालकानां मातापितृणां प्रोत्साहनं समर्थनं च भवति ते अधिकं आत्मविश्वासं साहसं च प्राप्नुयुः। यदा ते आव्हानानां सम्मुखे स्वमातापितृणां परिचर्याम्, प्रोत्साहनं च अनुभवन्ति तदा ते समस्यानां अन्वेषणं समाधानं च कर्तुं वीरतराः, अधिकसक्रियाः च भविष्यन्ति । ते स्वशक्तयः अधिकं लाभान्वितुं तेभ्यः सफलतां प्राप्तुं च समर्थाः भवन्ति।
यथा, यदि बालकः शिक्षणे कष्टानां सामनां करोति, यदि मातापितरः बालस्य कष्टानि समये आविष्कृत्य समर्थनं प्रोत्साहनं च दातुं शक्नुवन्ति तर्हि एतेन न केवलं बालकस्य कठिनताः अतितर्तुं साहाय्यं भविष्यति, अपितु बालस्य शिक्षणस्य रुचिः उत्तेजितः भविष्यति, तेषां सक्रियता अपि अधिका भविष्यति शिक्षणप्रक्रियायां उपक्रमे । एतादृशं वृद्धिवातावरणं बालकान् अधिकं आत्मविश्वासं, अधिकं आशावादीं, आव्हानानां सामना कर्तुं अधिकं इच्छुकं च करिष्यति, अन्ततः सफलजीवनं च जनयिष्यति।
तीक्ष्णछुरी इव मातापितृणां प्रोत्साहनं बालकानां दुर्बलतां दुर्बलं कृत्वा तेषां कृते उत्तमं भविष्यं उत्कीर्णं कर्तुं शक्नोति। अतः बालवृद्धेः प्रक्रियायां मातापितृणां भूमिका महत्त्वपूर्णा भवति, या बालस्य व्यक्तित्वं विकासदिशां च प्रत्यक्षतया प्रभावितं करोति ।