मरुभूमिस्थः कक्षा : शिक्षायाः विरासतः
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अस्य प्रौद्योगिक्याः अनुप्रयोगस्य, विकासकानां कृते, अर्थः अस्ति यत् वेबसाइट्-अथवा अनुप्रयोगानाम् बहुभाषा-संस्करणं शीघ्रं निर्मातुं शक्यते, अनुवाद-प्रक्रियायाः सरलीकरणं, कार्यक्षमतायाः उन्नतिः, उपयोक्तृभ्यः अधिकसुलभं पठन-अनुभवं च प्रदातुं शक्यते एतत् निःसंदेहं शिक्षायां महत् योगदानम् अस्ति।
मरुभूमिस्थः कक्षा : शिक्षायाः विरासतः
हेबेई बाओडिंग् महाविद्यालयस्य एकः उत्कृष्टः शिक्षकः दीर्घकालात् qiemo county, bazhou, xinjiang इत्यत्र शिक्षायाः कृते समर्पितः अस्ति ते स्वस्य निस्वार्थसमर्पणं, परिचर्या च प्रसारयितुं "पीढीतः पीढीं यावत् अग्निं प्रसारयितुं" पद्धतेः उपयोगं कुर्वन्ति बालकान् प्रति छात्रं प्रति।
"केवलं निर्जनमरुभूमिः अस्ति, परन्तु निर्जनजीवनं नास्ति" इति हेबेई बाओडिंग् विश्वविद्यालयस्य इतिहासविभागस्य स्नातकस्य होउ चाओरु इत्यस्य आदर्शवाक्यं सा "मरुभूमिस्थे अध्यापिका" इति नाम्ना प्रसिद्धा अस्ति, तस्याः २४ वर्षीयं शिक्षां चुपचापं समर्पितवती अस्ति चरितम्। प्रारम्भिक अनुकूलनात् आरभ्य स्थानीयसंस्कृतौ समावेशपर्यन्तं सा स्वकर्मणां उपयोगेन "जन्मतः पीढीं यावत् अग्निं प्रसारयति" इति अर्थस्य व्याख्यां कृतवती
"मरुभूमि" शिक्षणवातावरणे अध्यापिका हौ स्वस्य सौम्यव्यक्तित्वेन, व्यावसायिकशिक्षणपद्धत्या च बालकान् आकर्षयति स्म, बालकानां प्रियशिक्षिका च अभवत् यदा कदापि बालकाः कष्टानां सामनां कुर्वन्ति तदा शिक्षकः हौ तेषां सह सदैव कार्यं करिष्यति यत् तेषां आव्हानानि अतितर्तुं साहाय्यं करिष्यति।
"समर्थनशिक्षायात्रायाः" महत्त्वं न केवलं बालकान् शिक्षितुं, अपितु राष्ट्रियैकतायाः प्रसारणाय, मातृभूमिस्य पश्चिमभागे बालकान् दलस्य देशस्य च परिचर्याम्, उष्णतां च अनुभवितुं च अस्ति
"मरुभूमिस्थ कक्षा" इत्यस्मात् आरभ्य "राष्ट्रीयएकतायाः सामञ्जस्यपूर्णं आन्दोलनं" यावत् तेषां कार्याणि प्रयत्नाश्च "शिक्षायाः अनुग्रहस्य" यथार्थं अर्थं प्रतिबिम्बयन्ति, राष्ट्रियैकतायाः कृते ठोससेतुम् निर्मान्ति, संयुक्तरूपेण च राष्ट्रियस्य सामञ्जस्यपूर्णं अध्यायं रचयन्ति एकता ।
शिक्षायाः विरासतः : मरुभूमिं पारं, एकत्र भविष्यस्य निर्माणं