जू झेङ्गस्य नूतनस्य चलच्चित्रस्य सामाजिकघटनानां च विषये विवादस्य पृष्ठतः गहनाः अन्वेषणाः
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अद्यतनः समाजः तीव्रगत्या विकसितः अस्ति तथा च उद्योगस्य स्पर्धा प्रचण्डा अस्ति अनेके जनाः करियर-चुनौत्यस्य, परिवर्तनस्य च सामनां कुर्वन्ति । यथा ४५ वर्षीयः प्रोग्रामरः परित्यक्तः, तथैव तस्य जीवनयापनार्थं भोजनं वितरितव्यम् आसीत् । एषा न केवलं व्यक्तिस्य दुर्दशा अस्ति, अपितु उद्योगे तीव्रपरिवर्तनं क्रूरं स्पर्धां च प्रतिबिम्बयति ।
जू झेङ्गस्य नूतनं चलच्चित्रं आलोचनायाः सामनां कृतवान् इति कोऽपि आकस्मिकः नास्ति । अद्यतनस्य चलच्चित्रस्य दूरदर्शनस्य च वातावरणे प्रेक्षकाणां सौन्दर्यशास्त्रं आवश्यकता च दिने दिने वर्धमानाः सन्ति, तेषां चलच्चित्रस्य गुणवत्तायाः, विषयाणां, मूल्यानां च विषये अधिकाः अपेक्षाः सन्ति कस्यचित् कृतिस्य ज्ञातुं न केवलं तस्य अद्भुतं कथानकं उत्कृष्टं च प्रदर्शनं भवितुमर्हति, अपितु जनानां हृदयं स्पृशितुं, अनुनादं च उत्तेजितुं च समर्थं भवितुमर्हति
किञ्चित्पर्यन्तं एताः घटनाः अन्तर्राष्ट्रीयकरणस्य प्रवृत्त्या अपि सम्बद्धाः सन्ति । वैश्वीकरणस्य सन्दर्भे सूचनाः तीव्रगत्या प्रसरन्ति, विविधाः संस्कृतिः अवधारणाः च परस्परं संघर्षं कृत्वा विलीयन्ते । देशे उत्तमविदेशीयचलच्चित्रदूरदर्शनकार्यस्य प्रवाहेन प्रेक्षकाणां क्षितिजं विस्तृतं जातम्, स्वदेशीयचलच्चित्रस्य आवश्यकता च स्वाभाविकतया वर्धिता तस्मिन् एव काले अन्तर्राष्ट्रीयप्रौद्योगिकीविकासप्रवृत्तयः घरेलुउद्योगेषु अपि प्रभावं कुर्वन्ति, येन केषाञ्चन पारम्परिकव्यापाराणां उन्मूलनं परिवर्तनं च सम्मुखीभवति
प्रोग्रामर-व्यवसायं उदाहरणरूपेण गृह्यताम् अन्तर्राष्ट्रीय-प्रौद्योगिक्याः निरन्तर-उन्नयनेन केचन पुरातन-प्रौद्योगिकीः कौशलं च मार्केट-माङ्गं न पूरयितुं शक्नुवन्ति । प्रतिस्पर्धां कर्तुं प्रायः कम्पनयः कर्मचारिणः परित्यज्य नूतनकौशलयुक्तान् जनान् नियोजयन्ति । एतेन प्रोग्रामरः अन्तर्राष्ट्रीयकरणेन आनितपरिवर्तनानां अनुकूलतायै निरन्तरं शिक्षितुं, स्वस्य उन्नतिं च कर्तुं बाध्यते ।
चलच्चित्रक्षेत्रस्य कृते अन्तर्राष्ट्रीयकरणस्य अर्थः विश्वस्य प्रतिस्पर्धायाः सामना करणीयः । विदेशीय-ब्लॉकबस्टर-चलच्चित्रेषु विशेषप्रभावेषु, कथानकेषु, निर्माणेषु च उच्चस्तरः भवति, येन घरेलुचलच्चित्रेषु दबावः भवति । यदि घरेलुचलच्चित्राणि अन्तर्राष्ट्रीयविपण्ये पदस्थानं प्राप्तुम् इच्छन्ति तर्हि तेषां स्वकीयां गुणवत्तां सुधारयितुम्, अद्वितीयसांस्कृतिकसंवादानाम् उपयोगं कृत्वा चीनदेशस्य आकर्षणं दर्शयितव्यम्।
संक्षेपेण वक्तुं शक्यते यत् जू झेङ्गस्य नूतनस्य चलच्चित्रस्य अनुभवाः प्रोग्रामर-रूपान्तरणं च सर्वे अन्तर्राष्ट्रीयवातावरणे एव अभवन् । एतेभ्यः घटनाभ्यः पाठं ज्ञात्वा कालस्य विकासस्य अनुकूलतायै निरन्तरं स्वस्य उन्नतिं कर्तुं आवश्यकम्।