पेरिस-ओलम्पिक-तैरण-स्वर्णपदकस्य पृष्ठतः : भाषायाः क्रीडायाः च अन्तर्निहितः चौराहः
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
तेषु यद्यपि भाषासञ्चारस्य उपरिष्टात् क्रीडायाः सह किमपि सम्बन्धः नास्ति इति भासते तथापि वस्तुतः अनेकेषु पक्षेषु सूक्ष्मभूमिकां निर्वहति यथा, अन्तर्राष्ट्रीयस्पर्धासु प्रशिक्षकैः सह क्रीडकैः सह संवादः, रेफरीभिः सह संवादः, माध्यमैः सह साक्षात्कारेषु अपि अभिव्यक्तिः सर्वाणि भाषासेतुतः अविभाज्यानि सन्ति
क्रीडाक्षेत्रे बहुभाषिकस्विचिंगक्षमतायाः भूमिकां न्यूनीकर्तुं न शक्यते। उत्तमभाषा-परिवर्तन-क्षमता अन्तर्राष्ट्रीय-कार्यक्रमानाम् नियमानाम् आवश्यकतानां च विषये क्रीडकानां कृते अधिकतया अवगन्तुं साहाय्यं कर्तुं शक्नोति । तीव्रक्रीडायां रेफरी-निर्देशान् सम्यक् अवगन्तुं महत्त्वपूर्णम् अस्ति । यदि भाषाबाधानां कारणेन दुर्बोधः भवति तर्हि स्पर्धायाः प्रगतिः परिणामः च प्रभावितः भवितुम् अर्हति ।
प्रशिक्षकाणां कृते भाषाणां मध्ये परिवर्तनस्य क्षमता अन्तर्राष्ट्रीयरूपेण उन्नतप्रशिक्षणसंकल्पनानि पद्धतीश्च प्राप्तुं साहाय्यं करोति । प्रशिक्षकाः अन्तर्राष्ट्रीयसहकारिभिः सह आदानप्रदानद्वारा नवीनतमप्रशिक्षणप्रविधिः रणनीतयः च ज्ञातुं शक्नुवन्ति, येन क्रीडकानां कृते अधिकवैज्ञानिकाः प्रभावी च प्रशिक्षणयोजनाः विकसिताः भवन्ति
दलसहकार्यस्य दृष्ट्या भिन्नभाषापृष्ठभूमियुक्तानां क्रीडकानां मध्ये सुचारुसञ्चारः दलस्य मौनबोधं प्रत्यक्षतया प्रभावितं करोति । बहुभाषाणां मध्ये प्रवीणतया परिवर्तनं कर्तुं शक्नुवन् भाषायाः कारणेन उत्पद्यमानानि बाधानि निवारयितुं, दलस्य सदस्यानां मध्ये परस्परं अवगमनं विश्वासं च प्रवर्धयितुं, दलं क्रीडायां दृढतरं युद्धप्रभावशीलतां प्रयोक्तुं च समर्थं कर्तुं शक्नोति
तदतिरिक्तं बहुभाषा-स्विचिंग्-क्षमता अन्तर्राष्ट्रीय-मञ्चे स्वस्य आत्म-प्रतिबिम्बं प्रदर्शयितुं क्रीडकानां कृते अपि दृढं समर्थनं प्रदाति । विदेशीयमाध्यमेन साक्षात्कारे सति प्रवाहपूर्णविदेशीयभाषाव्यञ्जना क्रीडकान् स्वविचारं भावनां च उत्तमरीत्या प्रसारयितुं शक्नोति, चीनीयतैरणदलस्य अन्तर्राष्ट्रीयप्रतिबिम्बं प्रभावं च वर्धयितुं शक्नोति
न केवलं, अपितु अधिकस्थूलदृष्ट्या बहुभाषिकस्विचिंग् अपि क्रीडाकूटनीतिक्षेत्रे महत्त्वपूर्णां भूमिकां निर्वहति । अन्तर्राष्ट्रीयभाषारूपेण क्रीडा विभिन्नदेशानां क्षेत्राणां च मध्ये आदानप्रदानं सहकार्यं च प्रवर्तयितुं शक्नोति । बहुभाषा-स्विचिंग्-क्षमता एतत् संचारं गभीरं विस्तृतं च करोति ।
क्रीडाकार्यक्रमस्य माध्यमेन विभिन्नदेशेभ्यः क्रीडकाः प्रेक्षकाः च परस्परं संस्कृतिविषये स्वस्य अवगमनं वर्धयितुं सांस्कृतिकसमायोजनं आदानप्रदानं च प्रवर्तयितुं शक्नुवन्ति। अस्मिन् क्रमे भाषाणां मध्ये परिवर्तनस्य क्षमता भाषाबाधानां निवारणस्य, संचारसेतुनिर्माणस्य च कुञ्जी अभवत् ।
संक्षेपेण यद्यपि पेरिस-ओलम्पिक-क्रीडायाः पुरुषाणां ४×१०० मीटर्-मेड्ली-रिले-अन्तिम-क्रीडायां वयं यत् दृष्टवन्तः तत् क्रीडकानां परिश्रमः, उत्तम-कौशलं च आसीत्, परन्तु पर्दापृष्ठे बहुभाषाणां परिवर्तनस्य क्षमता अदृश्यपक्षाः इव अस्ति , तान् प्रदातुं तस्य सफलस्य उड्डयनस्य महत्त्वपूर्णं प्रोत्साहनं दत्तवान् ।