२०२४ तमे वर्षे गुइयांग् इंटेलिजेण्ट् मैन्युफैक्चरिंग् शैक्षणिकसम्मेलनस्य वैश्विकदृष्टिकोणानां च परस्परं सम्बन्धः

2024-08-14

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सम्मेलने देशस्य सर्वेभ्यः विशेषज्ञाः, विद्वांसः, व्यापारप्रतिनिधिः च आकृष्टाः आसन् । ते नवीनतमसंशोधनपरिणामान् साझां कर्तुं, व्यावहारिक-अनुभवस्य आदान-प्रदानार्थं, बुद्धिमान्-निर्माणस्य भविष्य-विकास-दिशायां चर्चां कर्तुं च एकत्र समागताः ।

वैश्विकदृष्ट्या स्मार्ट-निर्माणं विभिन्नेषु देशेषु विनिर्माण-उद्योगानाम् परिवर्तनस्य उन्नयनस्य च कुञ्जी अभवत् । अनेकाः विकसितदेशाः प्रासंगिकाः रणनीतयः निर्मितवन्तः, अनुसन्धानविकासयोः निवेशं वर्धितवन्तः, बुद्धिमान् निर्माणप्रौद्योगिक्याः नवीनतां अनुप्रयोगं च प्रवर्धितवन्तः चीनदेशे विनिर्माण-उद्योगस्य तीव्र-विकासेन बुद्धिमान्-निर्माण-विषये अपि अधिकाधिकं ध्यानं प्राप्तम् अस्ति । गुइयाङ्ग-नगरे आयोजितम् एतत् शैक्षणिक-सम्मेलनं चीन-विश्वयोः आदान-प्रदानस्य, सहकार्यस्य च उत्तमः अवसरः प्रददाति ।

समागमे विशेषज्ञाः बुद्धिमान् निर्माणस्य अनेकमुख्यप्रौद्योगिकीनां परितः गहनचर्चाम् अकुर्वन्। यथा औद्योगिकरोबोट्-इत्यस्य बुद्धिमान् नियन्त्रणं, स्मार्ट-कारखानानां निर्माणं, स्मार्ट-निर्माणे बृहत्-आँकडानां प्रयोगः इत्यादयः । एतेषां प्रौद्योगिकीनां विकासेन न केवलं उत्पादनदक्षतायां उत्पादस्य गुणवत्तायां च सुधारः भविष्यति, अपितु निर्माणोद्योगे नूतनविकासप्रतिरूपं प्रतिस्पर्धात्मकं परिदृश्यं च आनयिष्यति।

तस्मिन् एव काले सम्मेलने विभिन्नेषु उद्योगेषु बुद्धिमान् निर्माणस्य अनुप्रयोगे अपि ध्यानं दत्तम् । वाहननिर्माणात् आरभ्य एयरोस्पेस् यावत्, इलेक्ट्रॉनिकसूचनातः चिकित्सासाधनपर्यन्तं स्मार्टनिर्माणं क्रमेण विभिन्नक्षेत्रेषु प्रविशति, पारम्परिकनिर्माणपद्धतिषु औद्योगिकपारिस्थितिकीयां च परिवर्तनं कुर्वन् अस्ति

परन्तु बुद्धिमान् निर्माणस्य व्यापकविकासं प्राप्तुं अद्यापि बहवः आव्हानाः सन्ति । तकनीकीमानकानां एकीकरणं, प्रतिभायाः अभावः, सूचनासुरक्षा इत्यादयः विषयाः सर्वेषां सम्यक् समाधानस्य आवश्यकता वर्तते । तदतिरिक्तं विभिन्नप्रदेशानां उद्यमानाञ्च मध्ये विषमविकासः बुद्धिमान् निर्माणस्य प्रचारं प्रयोगं च प्रतिबन्धयति ।

संक्षेपेण, २०२४ तमे वर्षे गुइयाङ्ग-नगरे चीनी-कृत्रिम-बुद्धि-समाजस्य ९ तमे राष्ट्रिय-बुद्धिमत्-निर्माण-शैक्षणिक-सम्मेलनस्य सफल-समारोहेन चीन-देशे बुद्धिमान्-निर्माण-विकासस्य प्रवर्धनार्थं प्रबल-प्रेरणा प्राप्ता अस्ति तस्मिन् एव काले चीनस्य विनिर्माण-उद्योगस्य वैश्विक-औद्योगिक-शृङ्खलायां उत्तमरीत्या एकीकरणाय, अन्तर्राष्ट्रीयकरणस्य तरङ्गे अन्तर्राष्ट्रीय-प्रतिस्पर्धां वर्धयितुं च ठोस-आधारः अपि स्थापितः