प्राथमिकमाध्यमिकविद्यालयेषु एमओओसी-दुविधा तथा व्यक्तिगतशिक्षायां विज्ञानप्रौद्योगिक्याः शक्तिः

2024-08-16

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

एमओओसी, एकस्य ऑनलाइन पाठ्यक्रमस्य आदर्शरूपेण, महती आशा आसीत् । परन्तु प्राथमिक-माध्यमिकविद्यालयेषु तस्य व्यावहारिकप्रयोगे अनेकानि समस्यानि सम्मुखीकृतानि सन्ति । यथा, पाठ्यक्रमसामग्रीणां वास्तविकशिक्षणावश्यकतानां च मध्ये विच्छेदः भवति, छात्राणां स्वतन्त्रशिक्षणक्षमतासु भेदः विषमशिक्षणप्रभावं जनयति, प्रभावी शिक्षक-छात्र-अन्तर्क्रियायाः अभावः च भवति एताः समस्याः प्राथमिकमाध्यमिकविद्यालयेषु एमओओसी-विकासं कठिनं कुर्वन्ति ।

शिक्षायाः व्यक्तिगतीकरणं वर्तमानशिक्षासुधारस्य महत्त्वपूर्णा दिशा अस्ति । प्रत्येकस्य छात्रस्य अद्वितीयाः शिक्षणशैल्याः, रुचिः, विकासस्य आवश्यकताः च सन्ति । परन्तु पारम्परिकशिक्षाप्रतिमानाः प्रायः एतासां व्यक्तिगतआवश्यकतानां पूर्तये असफलाः भवन्ति । कृत्रिमबुद्धेः उद्भवेन शिक्षायाः व्यक्तिगतीकरणं सम्भवं जातम् । बृहत् आँकडा विश्लेषणस्य माध्यमेन कृत्रिमबुद्धिः छात्राणां कृते शिक्षणयोजनानि अनुरूपं कर्तुं शक्नोति, तेषां रुचिभिः क्षमताभिः सह मेलनं कुर्वन्तः शिक्षणसंसाधनं धक्कायितुं शक्नोति, सटीकशिक्षणं च प्राप्तुं शक्नोति

अन्तर्राष्ट्रीयकरणस्य सन्दर्भे शैक्षिकविनिमयः, सहकार्यं च अधिकाधिकं भवति । विभिन्नदेशेभ्यः शैक्षिकसंकल्पनाः शिक्षणपद्धतयः च परस्परं शिक्षितुं शक्नुवन्ति । शिक्षायां एमओओसी-प्रयोगः, कृत्रिमबुद्धिः च अन्तर्राष्ट्रीयप्रवृत्त्या अपि प्रभाविता अस्ति । विदेशीयाः सफलाः अनुभवाः प्रकरणाः च अस्मान् बहुमूल्यं सन्दर्भं ददति। तस्मिन् एव काले वयं चीनीयलक्षणयुक्तस्य शिक्षाप्रतिरूपस्य अपि सक्रियरूपेण अन्वेषणं कुर्मः, पारम्परिकशिक्षायाः लाभं आधुनिकवैज्ञानिकप्रौद्योगिकीसाधनैः सह संयोजयित्वा अन्तर्राष्ट्रीयदृष्ट्या अभिनवक्षमताभिः सह प्रतिभानां संवर्धनस्य आधारं स्थापयामः।

संक्षेपेण प्राथमिकमाध्यमिकविद्यालयेषु एमओओसी-सङ्घटनानाम् कठिनताः, व्यक्तिगतशिक्षायां कृत्रिमबुद्धेः प्रयोगः च वर्तमानशिक्षाक्षेत्रे ध्यानस्य योग्याः महत्त्वपूर्णाः विषयाः सन्ति समयस्य विकासस्य आवश्यकतानां च अनुकूलतायै छात्राणां कृते उत्तमं अधिकं व्यक्तिगतं च शैक्षिकं वातावरणं निर्मातुं अस्माकं अन्वेषणं नवीनतां च निरन्तरं कर्तुं आवश्यकम्।