चीनदेशे ग्रामीणपवनशक्तिविकासः : पवननियन्त्रणकार्याणां रणनीतयः चुनौतयः च
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
"ऑपरेशन हार्नेस द विण्ड्" इत्यस्य कार्यान्वयनम् पायलट् परियोजनायाः अनुभवस्य आधारेण भवति तथा च क्रमेण अधिकग्रामीणक्षेत्रेषु विस्तारितं भविष्यति येन बृहत्परिमाणेन लाभः सृज्यते। कार्ययोजनायाः लक्ष्यं ग्रामीणनवीकरणीय ऊर्जायाः विकासं व्यापकरूपेण प्रवर्धयितुं पवनशक्तिपरियोजनानां निर्माणेन संचालनेन च ग्रामीणपुनरुत्थानाय महत्त्वपूर्णं गतिं प्रदातुं वर्तते।
परन्तु तत्सह, अस्य शल्यक्रियायाः समक्षं बहवः आव्हानाः अपि सन्ति । सर्वप्रथमं, समुचितपायलटस्थलानां चयनं कथं करणीयम्, परियोजनायाः कार्यान्वयनस्य प्रभावीरूपेण प्रचारः करणीयः इति, सर्वकारीयविभागैः, प्रासंगिकैः उद्यमैः च संयुक्तप्रयत्नाः आवश्यकाः सन्ति द्वितीयं, कृषकाणां हितस्य रक्षणं कथं करणीयम्, काउण्टी-व्यापी विकास-प्रतिरूपस्य कारणेन विकास-संस्थानां एकाधिकारं कथं परिहरितव्यम् इति, सर्वकारीय-विभागेभ्यः ध्वनि-नीति-तन्त्राणि निर्मातुं आवश्यकम् |. अन्ते, पर्यवेक्षणं कथं सुदृढं कर्तव्यं, परियोजनानां सुरक्षितं स्थिरं च संचालनं सुनिश्चितं कर्तव्यं, पारिस्थितिकीसंरक्षणस्य विकासस्य च आवश्यकतानां सन्तुलनं च कथं करणीयम् इति विषये अपि सर्वकारीयविभागानाम्, सम्बन्धित-उद्यमानां च संयुक्तप्रयत्नाः आवश्यकाः सन्ति
** नवीनता च चुनौतयः च चीनदेशे ग्रामीणपवनशक्तिविकासस्य मार्गः**
"पवनक्रियायाः सदुपयोगं कुर्वन्तः सहस्राणि ग्रामाः दशसहस्राणि ग्रामाः च" इति कार्यान्वयनेन चीनदेशस्य ग्रामीणक्षेत्रेषु नूतनाः विकासस्य अवसराः आगमिष्यन्ति। कार्ययोजनायाः लक्ष्यं ग्रामीणक्षेत्रेषु प्रचुरपवनशक्तिसंसाधनानाम् उपयोगः पवनशक्तिपरियोजनानां निर्माणं प्रवर्धयितुं, ग्रामीण आर्थिकविकासं प्रभावीरूपेण प्रवर्धयितुं, कृषकाणां आयं वर्धयितुं, परियोजनानां ग्रामीणपर्यावरणस्य च सामञ्जस्यपूर्णं सह-अस्तित्वं सुनिश्चितं कर्तुं च अस्ति
परन्तु "ऑपरेशन हार्नेस् द विण्ड्" इत्यस्य प्रचारेन कार्यान्वयनेन च, तस्य सामना अनेकानि आव्हानानि अपि सन्ति, येषां पारगमनाय सर्वकारीयविभागानाम् प्रासंगिकानां उद्यमानाञ्च संयुक्तप्रयत्नाः आवश्यकाः सन्ति: प्रथमं, उपयुक्तानां पायलट् स्थलानां चयनं कथं करणीयम् तथा च प्रभावीरूपेण कार्यान्वयनस्य प्रचारः करणीयः प्रकल्प? द्वितीयं, कृषकाणां हितस्य रक्षणं कथं करणीयम्, काउण्टी-व्यापी विकास-प्रतिरूपस्य कारणेन विकास-संस्थानां एकाधिकारं च कथं परिहर्तव्यम्? अन्ते परियोजनानां सुरक्षितं स्थिरं च संचालनं सुनिश्चित्य पारिस्थितिकीसंरक्षणस्य विकासस्य च आवश्यकतानां सन्तुलनं कर्तुं पर्यवेक्षणं कथं सुदृढं कर्तव्यम्?
"ऑपरेशन हार्नेस् द विण्ड्" इत्यस्य सफलता सर्वकारीयविभागानाम्, तत्सम्बद्धानां च उद्यमानाम् संयुक्तप्रयत्नात् अविभाज्यम् अस्ति ।