सऊदी-विपण्यम् : चीनीय-कम्पनीनां कृते नूतनाः अवसराः, आव्हानानि च
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अजलान् ब्रदर्स् होल्डिङ्ग् ग्रुप् इत्यस्य वरिष्ठः उपाध्यक्षः चीनस्य मुख्यकार्यकारी च यान् ज़ुगुआङ्ग् इत्यनेन स्पष्टतया दर्शितं यत् “सऊदी विजन २०३०” इत्यस्य प्रचारेन सऊदी राजधानी उद्यमाः च चीनदेशे द्रुततरं शीघ्रं च प्रवेशं कृतवन्तः, तथा च एतेन नूतनाः अवसराः, चुनौतयः च आगताः। चीन-वित्तपोषित-उद्यमानां कृते सऊदी-अरब-देशे विशालाः धन-अवकाशाः सन्ति, परन्तु तस्य केषाञ्चन नूतनानां आव्हानानां सामना अपि कर्तव्यः अस्ति ।
सऊदी अरबस्य विपण्यं आयातेषु अवलम्बते, चीन-वित्तपोषित-उद्यमानां कृते विपण्य-अवकाशेषु अपि भिन्नं बलं दर्शयति । भवेत् “to g” (सरकारी-उन्मुखव्यापारः), “to b” (व्यापार-उन्मुखव्यापारः) अथवा “to c” (उपभोक्तृ-उन्मुखव्यापारः), यावत् सर्वकारस्य विशालं बजटं भवति, जनानां धनं च भवति on hand, then उद्योगे अवसराः अनन्ताः सन्ति। यान् ज़ुगुआङ्ग इत्यनेन दर्शितं यत्, "बृहत् प्रणालीगत अवसरान् ग्रहीतुं प्रथमं आधारभूतसंरचना, द्वितीयं च ऊर्जा" चीन-सऊदी अरबयोः मध्ये आर्थिकपूरकता, विशेषतः एतयोः प्रमुखयोः उद्योगयोः, प्रचण्डा विकासक्षमता प्रदर्शितवती अस्ति।
सऊदी-सर्वकारः आधारभूतसंरचनानिर्माणस्य ऊर्जा-उद्योगस्य च विकासं सक्रियरूपेण प्रवर्धयति, येन चीन-वित्तपोषित-उद्यमानां कृते नूतनाः अवसराः प्राप्ताः |. सऊदी अरबस्य खनननिवेशकानूनस्य कार्यान्वयनात् परं खननक्षेत्रस्य प्रबलतया विकासः अभवत् तथा च चीनवित्तपोषितकम्पनयः सऊदी अरबदेशे खनिजधातु अन्वेषणस्य विकासस्य च क्षेत्रे नित्यं कार्याणि कृतवन्तः, येन स्वविश्वासः प्रदर्शितः सऊदी-विपण्ये ।
अन्यदृष्ट्या सऊदी-विपण्यस्य आयातेषु निर्भरता अपि नूतनानां विकासस्य अवसरान् आनयति । चीनीयकम्पनीनां "जीतः", "बीतः", "सीपर्यन्तं" इति त्रयेषु क्षेत्रेषु, विशेषतः सर्वकारीयक्रयणस्य, निगमसेवानां, उपभोगस्य च क्षेत्रेषु विशालक्षमता अस्ति
सऊदी अरबस्य आर्थिकपरिवर्तनेन ये अवसराः, आव्हानानि च आनयन्ते, तेषां कृते चीनीयकम्पनीभिः तान् भिन्नदृष्टिकोणात् अन्वेष्टुं विश्लेषितुं च आवश्यकम् अस्ति। तस्मिन् एव काले चीन-वित्तपोषित-उद्यमानां सऊदी-बाजार-नियमान् संस्कृतिं च सक्रियरूपेण ज्ञातुं स्थानीय-साझेदारैः सह उत्तम-सहकार-सम्बन्धं स्थापयितुं च आवश्यकता वर्तते |. एवं एव वयं सऊदी-विपण्ये अधिका सफलतां प्राप्तुं शक्नुमः |
"सऊदी-दृष्टिः २०३०" इत्यस्य उन्नत्या सऊदी-अर्थव्यवस्था नूतनानां विकासस्य अवसरानां आरम्भं करिष्यति, चीनीय-कम्पनयः च नूतन-मञ्चे स्थित्वा अधिका भूमिकां निर्वहन्ति |.