चलचित्र-उद्योगः वेदनाम् अनुभवति : "हॉलीवुड-स्वादात्" पुनर्प्राप्तिपर्यन्तं, कः विपण्यस्य मार्गदर्शनं करोति ?
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
"महिला-तमाशा + दक्षिणपूर्व-एशिया-अपराधः + सामाजिक-उष्णस्थानानि" इति कथात्मकं प्रतिरूपं चेन् सिचेङ्गस्य कृतिः सर्वदा एव अस्ति, परन्तु सः स्वस्य आरामक्षेत्रं भङ्गयितुं प्रयत्नं कृतवान् तथा च "डिक्रिप्शन" इति चलच्चित्रे हॉलीवुड्-चलच्चित्रस्य अधिकानि तत्त्वानि योजितवान्, यत् उत्तमसमीक्षां प्राप्तवान् .
चेन् सिचेङ्गस्य अनुभवः एकान्तघटना नास्ति अनेके चलच्चित्रनिर्मातारः "अण्डर द स्ट्रेन्जर" इत्यादीनि कार्याणि इत्यादीनि नूतनानि दिशानि अन्वेष्टुं प्रयतन्ते । एते चलच्चित्राः पारम्परिकविधाशैल्याः च विच्छेदं कृत्वा नूतनानां विपण्यानाम् अन्वेषणस्य प्रयासं कुर्वन्ति, येन प्रेक्षकाणां ताजगीं नूतनप्रकारस्य च चलच्चित्रस्य माङ्गं अपि प्रतिबिम्बितम् अस्ति
परन्तु बक्स् आफिस-प्रदर्शनात् न्याय्यं चेत् एते प्रयासाः आव्हानानां सामनां कुर्वन्ति । यद्यपि उत्तमकथायुक्ताः हास्यचलच्चित्राः अद्यापि सुवर्णनियमः एव सन्ति, तथा च चलचित्रदर्शनभावनानां प्रज्वलनार्थं तमाशाचलचित्रस्य नियमाः अद्यापि कार्यं कुर्वन्ति तथापि वास्तविकता आशावादी नास्ति यथा यथा विपण्यवातावरणं परिवर्तते तथा तथा चलचित्रनिर्मातृणां रचनात्मकदिशा अधिकसावधानीपूर्वकं चयनं करणीयम्, अधिकसशक्तं सृजनात्मकपद्धतिः अन्वेष्टुं च आवश्यकम्।
एषः परिवर्तनः "बहुधनं अर्जयन्तः" वाणिज्यिकचलच्चित्रनिर्देशकानां अग्रणीचेतनायां अपि प्रतिबिम्बितः भवति । अनेके निर्मातारः अवगतवन्तः यत् निरन्तरं नूतनानां वस्तूनाम् प्रयासेन एव ते अत्यन्तं प्रतिस्पर्धात्मके विपण्ये विशिष्टाः भवितुम् अर्हन्ति ।
"अण्डर द स्ट्रेन्जर" इत्यादीनां कृतीनां अतिरिक्तं अन्ये चलच्चित्रेषु अपि नूतनानां विधानाम्, शैल्याः च अन्वेषणं भवति । "मेघस्य धारायाम् एकः भोजनालयः अस्ति" इत्यस्य सफलता सिद्धयति यत् युवानां चलच्चित्रदर्शनस्य आग्रहः अद्यापि प्रबलः अस्ति, तथा च "वास्तविकाः" विषयाः अद्यापि प्रेक्षकान् आकर्षयन्ति, यथार्थविषयेषु जनानां चिन्तनं च प्रेरयन्ति
तस्मिन् एव काले "retrograde life" तथा "catch a baby" इति द्वयोः ग्रन्थयोः अपि एतत् परिवर्तनं प्रतिबिम्बितम् अस्ति "catch a baby" इत्यस्य शिथिलहास्यशैली वास्तविकजीवने वेदनाबिन्दवः अधिकं स्पष्टं करोति यद्यपि "धनवन्तः इति अभिनयं कुर्वन्ति दरिद्र" "संकटक्षेत्रम् अपि अनुवर्तते स्म।
एतेषां अन्वेषणानाम् पृष्ठतः चलच्चित्रक्षेत्रस्य कृते वेदनाकालः अस्ति, परन्तु चलच्चित्रनिर्मातृणां कृते नूतनाः अवसराः, नूतनाः दिशाः च प्राप्यन्ते । भविष्ये अस्माकं यत् आवश्यकं तत् चीनीयचलच्चित्र-उद्योगं नूतन-मञ्चं प्रति नेतुम् अधिकं नवीनता, प्रयोगः च |