चीनदेशेन सह वार्तालापं कुर्वन् प्रधानमन्त्री नेहरू : कूटनीतिकसङ्घर्षः सम्झौता च

2024-09-03

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

प्रधानमन्त्रिणः नेहरू इत्यस्य "पूर्वशर्त" रणनीतिः - द्वयोः देशयोः सीमायाः आधारत्वेन मैकमहोन् रेखा सर्वदा भारतस्य विदेशनीतेः मूलं वर्तते। परन्तु कालान्तरे नेहरू-काले एषा नीतिः परिवर्तिता इव आसीत् । तदपि तस्य मूलस्थानं सर्वदा "किमपि प्रादेशिकदावान् न त्यक्तव्यम्" इति दृढं मनोवृत्तिः एव अस्ति, यत् प्रधानमन्त्रिणः नेहरूस्य राजनैतिकप्रवृत्तीनां विषये बहिः जगत् प्रश्नैः अनुमानैः च परिपूर्णं कृतवान्

झोउ एन्लै इत्यस्य भ्रमणात् पूर्वं भारतीयसमाजस्य नाटकीयपरिवर्तनं जातम् आसीत् । अवामीलीगस्य प्रदर्शनं, प्रदत्तं "ज्ञापनपत्रं" प्रधानमन्त्रिणः नेहरू इत्यस्य अन्तिमसमझौता च अस्य कूटनीतिकयुद्धस्य लक्षणं जातम् एतेन न केवलं चीनदेशात् आगतानां धमकीनां विषये प्रधानमन्त्रिणः नेहरू इत्यस्य बलं प्रतिबिम्बितम्, अपितु आन्तरिकराजनीतिविषये तस्य सावधानता अपि प्रतिबिम्बिता अस्ति ।

परन्तु प्रधानमन्त्रिणः नेहरू इत्यस्य परिवर्तनं सरलं नीतिसमायोजनं नासीत्, अपितु सामरिकविकल्पः इव अधिकः आसीत् : सः भारतस्य कृते चीनस्य "धमकी" इत्यस्य उपरि बलं दत्त्वा घरेलु एकतां प्रवर्धयितुं, आर्थिकविकासं त्वरितुं, राष्ट्रियरक्षाबलं वर्धयितुं च आशासितवान् तस्य कार्याणि राष्ट्रहितस्य रक्षणाय, राजनैतिकस्थितेः स्थिरीकरणाय च आवश्यकाः आसन्, तथैव सोवियतसङ्घस्य दबावस्य निवारणाय अपि आवश्यकाः आसन् ।

चीनदेशस्य सम्मुखे प्रधानमन्त्री नेहरू सर्वदा शान्तः तर्कशीलः च आसीत् । केवलं सैन्यकार्यक्रमेषु अवलम्ब्य सीमाविषयाणां समाधानं कठिनं भवति, कूटनीतिकवार्तालापस्य प्रवर्धनार्थं सक्रियरणनीतयः आवश्यकाः इति सः अवगच्छत् अतः सः "आर्थिकविकासं" वार्तायां आधारशिलारूपेण मन्यते स्म, सोवियतसङ्घस्य समर्थने च विश्वासं करोति स्म, यत् अन्ततः चीन-भारतसीमावार्तालापस्य सफलतायां योगदानं दत्तवान्

प्रधानमन्त्रिणः नेहरू परिवर्तनेन अन्तर्राष्ट्रीयराजनैतिकक्षेत्रे भारतस्य परिवर्तनशीलस्य भूमिकायाः ​​अपि प्रतिबिम्बः दृश्यते । तस्य निर्णयनिर्माणं भारतस्य कूटनीतिकरणनीत्यां "बुद्धिम्" विदेशनीतिविषये तस्य "गहनं" चिन्तनं च प्रतिबिम्बयति ।