एप्पल् आईफोन एसई ४ इत्यस्य परिवर्तनम् : स्क्रीनक्रान्तिः आपूर्तिशृङ्खलाविकासः च

2024-09-04

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

जापानी-पैनल-निर्मातृत्वेन ये चिरकालात् एप्पल्-सङ्घस्य कृते एलसीडी-पैनल-प्रदानं कृतवन्तः, जेडीआइ-शार्प्-इत्येतयोः कृते आईफोन्-निर्माणे महत्त्वपूर्णं योगदानं कृतम् । परन्तु यथा यथा एप्पल् पिवट् करोति तथा तथा द्वयोः कम्पनयोः पूर्वमेव महतीः आव्हानाः सन्ति । २०१७ तमे वर्षे iphone x इत्यस्य प्रक्षेपणात् आरभ्य एप्पल् क्रमेण oled स्क्रीन् इत्यस्य उपयोगं आरब्धवान्, यस्य एलसीडी निर्मातृणां विपण्यभागे महत्त्वपूर्णः प्रभावः अभवत्

२०१५ तः जेडीआई, शार्प् च प्रतिवर्षं आईफोन्-इत्यस्य कृते प्रायः २० कोटि-एलसीडी-पैनल-प्रदानं कृतवन्तौ । यथा यथा एप्पल् oled इत्यत्र गच्छति तथा तथा द्वयोः कम्पनीयोः केवलं iphone se मॉडल् कृते एव प्यानलः प्रदत्तः भवति । jdi सम्प्रति केवलं apple watch इत्यादीनां उपकरणानां कृते लघु oled-पर्देषु प्रदाति, तस्य सामरिकदिशा च वाहन-अनुप्रयोगानाम् कृते lcd-व्यापारस्य परितः समायोजनं भवति, यदा तु sharp-इत्येतत् स्वस्य lcd-व्यापारं न्यूनीकरोति, यस्य उपयोगः मुख्यतया टीवी-कृते भवति

तस्मिन् एव काले एप्पल् इत्यनेन चीनस्य boe technology group इत्यस्य दक्षिणकोरियादेशस्य lg display इत्यस्य च oled स्क्रीनस्य आदेशः आरब्धः यत् आगामि iphone se इत्यस्य नूतनानि समाधानं प्रदातुं शक्यते। अस्य अर्थः अस्ति यत् एतौ कम्पनीद्वयं क्रमेण पारम्परिक-एलसीडी-निर्मातृणां भूमिकातः मुक्तिं प्राप्य नूतनविकासदिशि गच्छतः अस्ति

एषः न केवलं प्रौद्योगिकीपरिवर्तनः, अपितु आपूर्तिशृङ्खलायाः विकासे परिवर्तनम् अपि अस्ति । एप्पल्-कम्पन्योः oled-इत्यत्र सामरिक-परिवर्तनस्य उद्योगस्य पारिस्थितिकीतन्त्रे गहनः प्रभावः अभवत्, अपि च पारम्परिक-एलसीडी-निर्मातृणां कृते नूतनाः अवसराः, आव्हानानि च आनयत् नूतनविपण्यवातावरणे तेषां नूतनप्रतिस्पर्धात्मकपरिदृश्यस्य सामना कर्तुं नूतनानां विकासबिन्दून् अन्वेष्टुं रणनीतिकसमायोजनं च करणीयम्।