असाधारणबलेन जापानीदलः “इच्छया प्रशिक्षणं करोति” : विश्वकपस्य प्रारम्भिकक्रीडायाः जापानीदलस्य सज्जतायाः व्याख्या
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अन्तिमेषु वर्षेषु जापानी-फुटबॉल-क्रीडायाः उदयः प्रभावशालिनी अभवत् बलं सामरिकं च रणनीतयः . परन्तु अस्मिन् समये विश्वकप-प्रारम्भिक-क्रीडायाः जापानी-दलस्य सज्जता किञ्चित् "आकस्मिक" इव भासते स्म, येन जापानी-दलस्य सज्जता-रणनीत्याः विषये प्रश्नाः उत्पन्नाः
जापानफुटबॉलसङ्घेन घोषितस्य २७ सदस्यीयस्य रोस्टरस्य अनुसारं यूरोपदेशस्य सर्वे प्रसिद्धाः खिलाडयः अस्मिन् सूचौ सन्ति, येषु प्रीमियरलीगस्य ब्राइटन्-दलस्य जुन्या इटो, काओरु मिकासा च सन्ति, तथैव लिवरपूल्-क्लबस्य कृते क्रीडन् हैङ्ग एण्डो च , तथा च समाजे उत्तमं क्रीडन् रॉयल कुबो ताकेहिडे जापानीदलस्य सामर्थ्यस्य महत्त्वपूर्णः भागः अस्ति ।
"त्रिदिनानां प्रशिक्षणम्" जापानीदलस्य कृते अतिलघुः न दृश्यते, किञ्चित् "यादृच्छिकम्" अपि अस्ति । चीनदेशस्य शक्तिशालिनः दलस्य सम्मुखे जापानीदलस्य सज्जतायाः विषये पूर्णतया विचारः करणीयः। परन्तु जापानीदलस्य प्रशिक्षकः मोरी यासुइची इत्यनेन स्पष्टतया उक्तं यत् यूरोपे जापानीदलस्य खिलाडयः उत्तमाः सन्ति, तेषां कृते केवलं त्रयः दिवसाः प्रशिक्षणस्य आवश्यकता नास्ति।
वर्तमानस्थितेः आधारेण जापानीयानां दलेन चीनीयदलस्य विरुद्धं मेलस्य सज्जतायां "आकस्मिक" मनोवृत्तिः दर्शिता अस्ति । गतविश्वकप-प्रारम्भिक-क्रीडायाः शीर्ष-१२ मध्ये यदा द्वयोः दलयोः मिलनं जातम् तदा तस्य पङ्क्ति-समूहस्य तुलने जापानी-दलस्य बलं वर्धितम् अस्ति एषा समस्या भवितुम् अर्हति यस्याः सामना जापानीदलस्य क्रीडायाः सज्जतायां भवति ।
चीनदेशस्य शक्तिशालिनः दलस्य सम्मुखे जापानीदलस्य आव्हानं अपि अधिकं जटिलं भवति । अस्मिन् क्रीडने न केवलं जापानीदलस्य तकनीकी-रणनीतिः परीक्षिता, अपितु तेषां मनोवैज्ञानिकगुणवत्तायाः मानसिकस्थितेः च परीक्षणं कृतम् ।
टीका: अस्य लेखस्य सामग्री केवलं विश्लेषणार्थं भवति, न च कस्यापि आधिकारिकस्य संस्थायाः मतं मतं वा प्रतिनिधियति ।