अन्तर्राष्ट्रीयकरणम् : एप्पल् करस्य कारणेन करः, निष्पक्षप्रतिस्पर्धा च

2024-09-05

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

वैश्विकप्रौद्योगिकीविशालकायत्वेन एप्पल् चीनीयविपण्ये महतीं सफलतां प्राप्तवान्, परन्तु तस्य "एप्पलकर" विषये विवादः अन्तर्राष्ट्रीयकरणस्य जटिलतां, आव्हानानि च प्रतिबिम्बयति एषा कर-दरः न केवलं विश्वस्य सर्वोच्च-दरयोः मध्ये अस्ति, अपितु चीनीय-विपण्ये किमपि छूटं लाभं वा न ददाति, येन विकासकानां उपभोक्तृणां च मध्ये व्यापकं असन्तुष्टिः, संशयः च उत्पन्नः अस्ति तृतीयपक्षस्य आँकडासांख्यिकीयसंस्थायाः सेंसर टॉवर इत्यस्य विश्लेषणेन ज्ञायते यत् केवलं २०२३ तमे वर्षे चीनीयविपण्ये "एप्पल् करः" ४० अरब युआन् इत्यस्मात् अधिकस्य विशालराजस्वस्य योगदानं करिष्यति यदि आगामिषु पञ्चषु ​​वर्षेषु आयोगस्य दरः अपरिवर्तितः तिष्ठति तर्हि चीनीयविपण्यं सञ्चितरूपेण एप्पल्-सङ्घस्य कृते २८० अरब-युआन्-अधिकं आयोग-आयस्य योगदानं करिष्यति एप्पल् इत्यनेन संगृहीतं "एप्पल् करं" ददाति वा इति चिन्ता अपि एतत् विस्मयकारी आकङ्कणं जनयति ।

चीनदेशस्य करकायदानेषु स्पष्टतया निर्धारितं यत् चीनदेशे अर्जितं किमपि आयं तदनुरूपकरं दातव्यम् इति । एप्पल् चीनीयविपण्यतः यत् उच्चं आयोगं संग्रहयति तत् चीनीयविपण्यतः तस्य आयः अस्ति, चीनीयकरकायदानानुसारं करः करणीयः। परन्तु एप्पल् इत्यनेन एतस्य आयस्य करः दत्तः वा इति विषये स्पष्टा सार्वजनिकसूचना नास्ति ।

तस्मिन् एव काले एप्पल् चालानं दातुं न शक्नोति तथा च ग्राहकानाम् अवतरणस्य कृते इलेक्ट्रॉनिकवाउचरं एव प्रदातुं शक्नोति। अस्य अर्थः अस्ति यत् “एप्पल् टैक्स” चीनस्य करव्यवस्थायाः पर्यवेक्षणं परिहरितुं शक्नोति, चीनस्य कृते च स्वस्य “एप्पल् टैक्स” प्रभावीरूपेण संग्रहणं कठिनं भवितुम् अर्हति । चीनीयविपण्ये महत्त्वपूर्णः प्रतिभागी इति नाम्ना एप्पल्-कम्पन्योः कर-देयता-व्यवहारः न केवलं राष्ट्रिय-वित्त-राजस्वेन सह सम्बद्धः अस्ति, अपितु चीनीय-बाजारे कर-आदेशेन, निष्पक्ष-प्रतिस्पर्धायाः वातावरणेन च सम्बद्धः अस्ति

यदि एप्पल्-संस्थायाः "एप्पल्-करः" कानूनानुसारं दत्तः अस्ति तर्हि जनसंशयानां निवारणाय प्रासंगिकसूचनाः प्रकटनीयाः । यदि एप्पल्-संस्थायाः करः न दत्तः तर्हि चीनदेशे स्वस्य करदायित्वं पूर्णं कर्तुं अस्माभिः आग्रहः करणीयः । अतः चीनदेशे "एप्पल्-करः" दत्तः वा न वा इति न कृत्वा एप्पल्-संस्थायाः कर-विषयान् गम्भीरतापूर्वकं गृह्णीयात्, तस्य कर-व्यवहारः चीनीय-कायदानानुसारं भवति इति सुनिश्चितं कर्तव्यम् यदि भवान् पूर्वमेव करं दत्तवान् अस्ति तर्हि भवान् निरन्तरं उत्तमं कर-अनुपालनं निर्वाहयितुम् अर्हति तथा च सार्वजनिक-परिवेक्षणं स्वीकुर्वितुं प्रासंगिक-सूचनाः प्रकटयितव्यः । यदि अदत्तकराः सन्ति तर्हि कानूनीजोखिमानां प्रतिष्ठाहानिः च परिहरितुं तत्क्षणमेव करस्य सुधारणं, पृष्ठभुक्तिः च कर्तव्या ।

बहुराष्ट्रीयउद्यमानां कृते करस्य अनुपालनं सुनिश्चित्य चीनीयकरकायदानानां नियमानाञ्च अनुपालनं तेषां कठोररूपेण अपेक्षितं भवेत्। एवं एव राष्ट्रियकरहितस्य करन्यायस्य च रक्षणं कर्तुं शक्यते, चीनीयविपण्यस्य स्वस्थविकासः, निष्पक्षप्रतिस्पर्धात्मकवातावरणस्य निर्माणं च सुनिश्चितं कर्तुं शक्यते।