अन्तर्राष्ट्रीयकरणम् : एप्पल् करस्य कारणेन करः, निष्पक्षप्रतिस्पर्धा च
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
वैश्विकप्रौद्योगिकीविशालकायत्वेन एप्पल् चीनीयविपण्ये महतीं सफलतां प्राप्तवान्, परन्तु तस्य "एप्पलकर" विषये विवादः अन्तर्राष्ट्रीयकरणस्य जटिलतां, आव्हानानि च प्रतिबिम्बयति एषा कर-दरः न केवलं विश्वस्य सर्वोच्च-दरयोः मध्ये अस्ति, अपितु चीनीय-विपण्ये किमपि छूटं लाभं वा न ददाति, येन विकासकानां उपभोक्तृणां च मध्ये व्यापकं असन्तुष्टिः, संशयः च उत्पन्नः अस्ति तृतीयपक्षस्य आँकडासांख्यिकीयसंस्थायाः सेंसर टॉवर इत्यस्य विश्लेषणेन ज्ञायते यत् केवलं २०२३ तमे वर्षे चीनीयविपण्ये "एप्पल् करः" ४० अरब युआन् इत्यस्मात् अधिकस्य विशालराजस्वस्य योगदानं करिष्यति यदि आगामिषु पञ्चषु वर्षेषु आयोगस्य दरः अपरिवर्तितः तिष्ठति तर्हि चीनीयविपण्यं सञ्चितरूपेण एप्पल्-सङ्घस्य कृते २८० अरब-युआन्-अधिकं आयोग-आयस्य योगदानं करिष्यति एप्पल् इत्यनेन संगृहीतं "एप्पल् करं" ददाति वा इति चिन्ता अपि एतत् विस्मयकारी आकङ्कणं जनयति ।
चीनदेशस्य करकायदानेषु स्पष्टतया निर्धारितं यत् चीनदेशे अर्जितं किमपि आयं तदनुरूपकरं दातव्यम् इति । एप्पल् चीनीयविपण्यतः यत् उच्चं आयोगं संग्रहयति तत् चीनीयविपण्यतः तस्य आयः अस्ति, चीनीयकरकायदानानुसारं करः करणीयः। परन्तु एप्पल् इत्यनेन एतस्य आयस्य करः दत्तः वा इति विषये स्पष्टा सार्वजनिकसूचना नास्ति ।
तस्मिन् एव काले एप्पल् चालानं दातुं न शक्नोति तथा च ग्राहकानाम् अवतरणस्य कृते इलेक्ट्रॉनिकवाउचरं एव प्रदातुं शक्नोति। अस्य अर्थः अस्ति यत् “एप्पल् टैक्स” चीनस्य करव्यवस्थायाः पर्यवेक्षणं परिहरितुं शक्नोति, चीनस्य कृते च स्वस्य “एप्पल् टैक्स” प्रभावीरूपेण संग्रहणं कठिनं भवितुम् अर्हति । चीनीयविपण्ये महत्त्वपूर्णः प्रतिभागी इति नाम्ना एप्पल्-कम्पन्योः कर-देयता-व्यवहारः न केवलं राष्ट्रिय-वित्त-राजस्वेन सह सम्बद्धः अस्ति, अपितु चीनीय-बाजारे कर-आदेशेन, निष्पक्ष-प्रतिस्पर्धायाः वातावरणेन च सम्बद्धः अस्ति
यदि एप्पल्-संस्थायाः "एप्पल्-करः" कानूनानुसारं दत्तः अस्ति तर्हि जनसंशयानां निवारणाय प्रासंगिकसूचनाः प्रकटनीयाः । यदि एप्पल्-संस्थायाः करः न दत्तः तर्हि चीनदेशे स्वस्य करदायित्वं पूर्णं कर्तुं अस्माभिः आग्रहः करणीयः । अतः चीनदेशे "एप्पल्-करः" दत्तः वा न वा इति न कृत्वा एप्पल्-संस्थायाः कर-विषयान् गम्भीरतापूर्वकं गृह्णीयात्, तस्य कर-व्यवहारः चीनीय-कायदानानुसारं भवति इति सुनिश्चितं कर्तव्यम् यदि भवान् पूर्वमेव करं दत्तवान् अस्ति तर्हि भवान् निरन्तरं उत्तमं कर-अनुपालनं निर्वाहयितुम् अर्हति तथा च सार्वजनिक-परिवेक्षणं स्वीकुर्वितुं प्रासंगिक-सूचनाः प्रकटयितव्यः । यदि अदत्तकराः सन्ति तर्हि कानूनीजोखिमानां प्रतिष्ठाहानिः च परिहरितुं तत्क्षणमेव करस्य सुधारणं, पृष्ठभुक्तिः च कर्तव्या ।
बहुराष्ट्रीयउद्यमानां कृते करस्य अनुपालनं सुनिश्चित्य चीनीयकरकायदानानां नियमानाञ्च अनुपालनं तेषां कठोररूपेण अपेक्षितं भवेत्। एवं एव राष्ट्रियकरहितस्य करन्यायस्य च रक्षणं कर्तुं शक्यते, चीनीयविपण्यस्य स्वस्थविकासः, निष्पक्षप्रतिस्पर्धात्मकवातावरणस्य निर्माणं च सुनिश्चितं कर्तुं शक्यते।