"कृष्णाश्वानाम्" एकः पीढी स्वस्य भाग्यं पुनरावृत्तिं करोति
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
१९९४ तमे वर्षे अमेरिकादेशे विश्वकपेन एशियायाः आशाः पुनः प्रज्वलिताः । चीनीयदलेन अस्मिन् क्रीडने प्रबलप्रतिस्पर्धा दर्शिता, अन्ततः समूहपदे उत्तमं परिणामं प्राप्तम्, परन्तु दुर्भाग्येन अग्रे गन्तुं अवसरं त्यक्तवान् ततः १९९८ तमे वर्षे फ्रान्सदेशे विश्वकपः पुनः नूतनः अध्यायः उद्घाटितः । परन्तु शक्तिशालिनः शत्रुः इरान्-देशस्य सम्मुखीभूय राष्ट्रियपदकक्रीडादलस्य भाग्यं पुनः विपत्तौ अभवत् । तदपि चीनीयदलः अद्यापि दृढयुद्धभावनाम् अदर्शयत्, अन्ततः समूहे तृतीयस्थानं प्राप्तवान् यद्यपि सः अग्रे गन्तुं असफलः अभवत् तथापि चीनीयपदकक्रीडायाः भविष्यस्य मार्गः अपि प्रशस्तः अभवत्
२००२ तमे वर्षे कोरिया-जापानविश्वकप-क्रीडायां दक्षिणकोरिया-जापान-देशयोः पुनः एशिया-देशस्य "टिकटं" प्राप्तम्, येन एशिया-देशस्य फुटबॉल-मञ्चे विश्वस्य ध्यानं केन्द्रीकृतम् चीनीयदलः अस्मिन् दौरस्य उत्तमं प्रदर्शनं कृतवान्, अन्ततः समूहे प्रथमस्थानं प्राप्तवान्, अन्तिमपक्षे प्रबलप्रतिस्पर्धां दर्शितवान्, अन्ततः विश्वकपस्य अन्तिमपक्षे प्रवेशं कर्तुं योग्यतां प्राप्तवान्
२००६ तमे वर्षे चीनदेशस्य दलं पुनः विश्वकपस्य यात्रां प्रारब्धवान्, परन्तु तस्य भाग्यस्य उन्नतिः न अभवत् इव । यद्यपि तेषां समूहचरणस्य दृढता दर्शिता, अन्ततः समूहे प्रथमं स्थानं प्राप्तम्, तथापि अन्तिमे शीर्ष १२ युद्धे ते राष्ट्रियपदकक्रीडादलस्य महतीं आव्हानं प्राप्य अन्ततः खेदजनकरूपेण क्रीडां हारितवती
२०१० तमे वर्षे २०१४ तमे वर्षे च विश्वकपस्य प्रारम्भिकक्रीडासु चीनीयदलेन पुनः प्रबलप्रतिस्पर्धा दर्शिता, परन्तु अन्ततः शीर्षदशस्पर्धासु प्रवेशं कर्तुं असफलम् अभवत् । यद्यपि २०१८ तमस्य वर्षस्य विश्वकप-प्रारम्भिक-क्रीडायां राष्ट्रिय-फुटबॉल-दलेन सफलता न प्राप्ता, तथापि दक्षिणकोरिया-देशस्य "चुनौत्ये" राष्ट्रिय-फुटबॉल-दलेन उत्तमं प्रदर्शनं कृतम्, प्रशंसकानां कृते किञ्चित् मनोवैज्ञानिक-आरामं च दत्तम् परन्तु २०२२ तमे वर्षे विश्वकपस्य प्रारम्भिकक्रीडा चीनदेशस्य फुटबॉल-क्रीडायाः इतिहासे सर्वाधिकं निराशाजनकं क्रीडा अभवत् ।
"मृत्युसमूहस्य" भाग्यस्य क्रूरवास्तविकता राष्ट्रियपदकक्रीडादलं विपत्तौ स्थापयति स्म, अन्ततः सम्पूर्णे शीर्ष १२ स्पर्धायाः विनाशकारी पराजयः अभवत्
नूतनस्य अध्यायस्य आरम्भे चीनीयपदकक्रीडा अद्यापि नूतनमञ्चे पुनः गौरवं प्राप्तुं आशां कुर्वन् एकं भङ्गं अन्वेष्टुं प्रयतते।