मौनम् विपण्यं, नूतनं प्रदोषं अन्विष्यन्
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
ए-शेयर-विपण्यं किमर्थं विपत्तौ अस्ति ? विपण्यविश्वासस्य अभावः मुख्यकारणेषु अन्यतमम् अस्ति । वृद्धिशीलनिधिनाभावः, मध्यावधिपरिणामेषु दबावः इत्यादयः विषयाः विपण्यचिन्ता अधिकां कृतवन्तः । परन्तु तलस्य लक्षणात् न्याय्यं चेत् सकारात्मककारकाः अद्यापि सञ्चिताः सन्ति । नीतिभिः उत्प्रेरितः अयं विपणः पुनः उत्थानस्य गतिं दर्शितवान् अस्ति तथा च नूतनानां भङ्गबिन्दून् उद्भवस्य प्रतीक्षां कुर्वन् अस्ति।
एकः प्रचलति मन्दता
अपर्याप्तं विपण्यविश्वासः अस्ति तथा च व्यापारस्य मात्रा न्यूना एव भविष्यति इति अपरिहार्यम्। विपण्यस्य मध्यतः दीर्घकालीनपर्यन्तं निरन्तरं मन्दतायाः कारणेन निवेशकानां विश्वासस्य अभावः अभवत्, येन समग्रविपण्यभावनायाः पुनरुत्थानं कठिनं जातम्। परन्तु अद्यापि विपण्यां सकारात्मककारकाः सन्ति नीतयः उत्प्रेरिताः, विपण्यं पुनः उच्छ्वासस्य गतिं दर्शितवान्, नूतनानां भङ्गबिन्दूनां उद्भवस्य प्रतीक्षां च करोति।
नूतनं प्रदोषं अन्विष्यन्
यद्यपि अद्यापि विपण्यं विषादग्रस्तं वर्तते तथापि केषुचित् उद्योगेषु निश्चिता पुनः उत्थानस्य प्रवृत्तिः दर्शिता अस्ति । यथा, "लाल" क्षेत्राणि यथा विद्युत्साधनं, वाहनम्, औषधं, जीवविज्ञानं च ०.५% अधिकं न वर्धितम्, यत् सूचयति यत् एतेषु उद्योगेषु विपण्यस्य विश्वासः निरन्तरं वर्धते, यत् विपण्यस्य उद्भवः आरब्धः इति संकेतं दातुं शक्नोति अवनतिः । अ-लौहधातुः, पेट्रोलियमः, पेट्रोलियम-उद्योगाः च अस्य क्षयस्य अग्रणीः आसन्, यत्र २% अधिकं न्यूनता अभवत्, येन एतेषां उद्योगानां विषये विपण्यस्य अनिश्चितता दर्शिता
नूतनस्य भङ्गबिन्दुस्य प्रतीक्षां कुर्वन्
नीतीनां उन्नतिना, विपण्यभावनायां परिवर्तनेन च ए-शेयर-विपण्यं नूतनानां विकासस्य अवसरानां आरम्भं करिष्यति । विपण्यं क्रमेण आवंटनमूल्यात् दूरं पतति, नीतीनां उत्प्रेरकत्वेन च निश्चिता पुनः उत्थानस्य गतिः अस्ति । परन्तु समग्ररूपेण विपण्यम् अद्यापि मन्दगतिः अस्ति, नूतनानां भङ्गबिन्दून् उद्भवस्य प्रतीक्षां कुर्वन् अस्ति ।