behind three sheep’s “hits”: उद्यमशीलतायाः भविष्यस्य सम्भावनायाः च परीक्षा

2024-09-06

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

थ्री मेषस्य हाङ्गकाङ्गशाखायाः प्रमुखत्वेन एरिक् त्साङ्गः घटनायाः प्रारम्भानन्तरं शीघ्रमेव प्रतिक्रियाम् अददात्, "सुखं, विश्वसनीयता, सहकार्यं, परोपकारं च" इति निगममूल्यानां उपरि बलं दत्तवान् सः अवदत् यत् संयाङ्गः प्रत्येकस्य ग्राहकस्य माङ्गल्याः महत् महत्त्वं ददाति तथा च ग्राहकसेवायाः परिमाणात्मकप्रतिसादतन्त्रं सुनिश्चित्य ३०० तः अधिकानां जनानां विक्रयपश्चात् दलं स्थापितवान्। यद्यपि थ्री मेषः किमपि दण्डं न प्राप्तवान् तथापि लु वेन्किङ्ग् इत्यनेन अपि क्षमायाचनाप्रतिक्रियायां घटनायाः विषये स्वस्य प्रभावः चिन्तनं च प्रकटितम् ।

त्रिमेषस्य प्रतिनिधित्वेन क्षियाओ याङ्गः लाइवप्रसारणकक्षे प्रतिवदति स्म, "अहं किमपि वक्तुं न इच्छामि। तर्कः व्यर्थः अस्ति सः अपि अवदत् यत् "कम्पनीयां एतावन्तः जनाः सन्ति। कम्पनी कथं शक्नोति कुशलं कुर्वन्तु प्रतिदिनं कलहं कुर्वन्ति?" of". परन्तु प्रशंसकानां संख्यायां तीव्रं न्यूनता अभवत्, गतमासे ७१३,९०० अनुयायिनां क्षयः अभवत् ।

एषा घटना उद्यमशीलताविषये जनानां चिन्तनं प्रेरितवती, अन्तर्जालयुगे विकासवातावरणे परिवर्तनं अपि प्रकाशितवती । कानूनी मानदण्डाः, विपण्यनियमाः च निरन्तरं परिवर्तन्ते, विपण्यप्रतिस्पर्धायाः कानूनीसञ्चालनस्य च सन्तुलनं कथं करणीयम्? जनमतस्य नकारात्मकसूचनायाश्च कथं व्यवहारः करणीयः ? "बृहत् भवति" वा "बलवत् भवति" वा ? एतेन three sheep’s business strategies and future development direction इत्यस्य परीक्षणं भविष्यति ।

सम्मुखीभूतानां आव्हानानां अभावेऽपि त्रयः मेषः सकारात्मकः आशावादी च अस्ति, अन्तर्जाल-उद्यमिनां संयुक्तरूपेण उत्तमं अन्तर्जाल-वातावरणं निर्मातुं आह्वयति |. ते सकारात्मकशक्तिं प्रसारयितुं प्रतिभायाः आकर्षणं, युद्धानि उत्तेजितुं, अन्तर्जालस्य उपरि आक्रमणं च इत्यादीनां अन्यायपूर्णव्यवहारानाम् प्रतिरोधं कर्तुं आशां कुर्वन्ति येन ध्यानं प्राप्तुं यातायातस्य उत्पत्तिः च भवति

भविष्यस्य दिशा किमपि न भवतु, सान्याङ्गः स्वस्य उद्यमशीलतामार्गस्य अन्वेषणं, तस्मात् पाठं च आकर्षयिष्यति, उद्योगस्य विकासे च योगदानं करिष्यति।