nio’s battery swap model: “भारतः लघुपर्यन्तं” तः “द्वितीयवृद्धिध्रुवम्” यावत् ।

2024-09-10

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

एनआईओ इत्यनेन स्वसहभागिभिः सह संयुक्तरूपेण पावरस्वैप् स्टेशनं निर्माय सम्पूर्णं पावर स्वैप् नेटवर्क् प्रणाली निर्मितवती अस्ति । एतत् न केवलं एनआईओ इत्यस्य व्यावसायिकमूल्यस्य प्रदर्शनं भवति, अपितु उद्योगस्य मानदण्डानां मानकानां च निर्माणम् अपि अस्ति, यत् बैटरी-अदला-बदली-उद्योगस्य विकासस्य मार्गं दर्शयति बैटरी मानकीकरणेन भिन्न-भिन्न-माडलस्य, माइलेज-आवश्यकतानां च उपयोक्तृभ्यः उपयुक्त-बैटरी-माडल-इत्येतत् सहजतया अन्वेषणं कर्तुं शक्यते, येन बैटरी-अदला-बदली-उद्योगस्य द्रुत-विकासः अधिकः भवति

"एकस्मात् स्थानात् कूर्दनं" इति रणनीतिः एनआईओ इत्यस्य ब्राण्ड्-स्थापनं निष्पादनक्षमतां च प्रतिबिम्बयति । एनआईओ इत्यस्य द्वितीयवृद्धिध्रुवत्वेन लेटाओ ब्राण्ड् मुख्यधारागृहबाजारे केन्द्रितः अस्ति तथा च एनआईओ इत्यस्य प्रौद्योगिक्याः आधारभूतसंरचनायाः च लाभं विक्रयलाभेषु परिवर्तनार्थं ठोसरणनीतिकविन्यासस्य उपयोगं करोति

ली बिन् इत्यनेन अर्जन-आह्वान-समारोहे घोषितं यत् मुख्यधारा-परिवार-बाजारं लक्ष्यं कृत्वा लेडो-इत्यस्य प्रथमं मॉडल् एल६० आधिकारिकतया प्रक्षेपितम् अस्ति, तत् च सितम्बर-मासस्य अन्ते वितरितं भविष्यति, एतेन एनआईओ-संस्थायाः "जम्पिंग इन प्लेस्"-रणनीतेः सफलता अस्ति

एनआईओ इत्यस्य निवेशः, दृढता च उद्योगे परिवर्तनं द्रष्टुं शक्नोति । अनुसंधानविकासस्य आधारभूतसंरचनानिर्माणस्य च माध्यमेन वेइलाई इत्यनेन परिमाणात्मकपरिवर्तनात् गुणात्मकपरिवर्तनपर्यन्तं संचयः सञ्चितः अस्ति ।

यथा यथा प्रतिस्पर्धा तीव्रताम् अवाप्नोति तथा तथा एनआईओ-प्रौद्योगिक्याः, आधारभूतसंरचनायाः, सेवाप्रणाल्याः च लाभाः क्रमेण विपण्यं साक्षात्करोति, येन एनआईओ-सङ्घस्य कृते अधिकाः अवसराः आनयिष्यन्ति

"भविष्यत्काले बैटरी-अदला-बदली-विपण्यं चार्जिंग-उद्योगवत् प्रफुल्लितं भविष्यति" इति ली बिन् अवदत् एतस्य अर्थः न केवलं बैटरी-अदला-बदली-स्थानकानां संख्या, जालपुटं च वर्धते, अपितु बैटरी-अदला-बदली-प्रौद्योगिक्याः उन्नतिः, तस्य निर्माणं च मानकीकरणम्, यत् अन्ततः सम्पूर्णस्य उद्योगस्य प्रचारं करिष्यति।

"द्वितीयवृद्धिध्रुवस्य" उद्भवः बैटरी-अदला-बदलीक्षेत्रे एनआईओ-संस्थायाः सफलं परिवर्तनं चिह्नयति, अपि च सम्पूर्णस्य नूतन-ऊर्जा-वाहन-उद्योगस्य विकासस्य मार्गं दर्शयति