आर्थिक अशान्तिस्य लयः : 'मन्दीव्यापारस्य' भंवरस्य वैश्विकबाजाराः।

2024-09-11

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अस्मिन् वर्षे आरम्भात् वैश्विक-आर्थिक-वातावरणे द्रुतगत्या परिवर्तनं जातम्, केन्द्रीय-बैङ्क-मौद्रिक-नीतिषु परिवर्तनेन च विपण्यस्य पूर्वानुमानं कर्तुं कठिनं जातम् जुलैमासे जापानस्य बैंकस्य अप्रत्याशितव्याजदरवृद्धेः, तया सूचितस्य जापानस्य मौद्रिकनीतेः परिवर्तनात् आरभ्य, अमेरिकीमन्दीव्यापारस्य चिन्तापर्यन्तं, भूराजनीतिक-अशान्तिः, अनेकेषु देशेषु निर्वाचनात् हस्तक्षेपः च यावत्, विपण्यं “दर-कटन-व्यापारेषु” व्यापारं कुर्वन् अस्ति । तथा “मन्दीव्यापाराः” इति तेषां मध्ये आगत्य आगत्य कूर्दनं कृत्वा जनानां भविष्यस्य पूर्वानुमानं कठिनं भवति ।

यथा, जापानस्य बैंकेन सहसा "बाज" नीतिः प्रकाशिता, येन येन मूल्यं वर्धते, येन कैरी व्यापारस्य विमोचनं च प्रेरितम् । एतेन परिवर्तनेन वैश्विकविपण्यं प्रत्यक्षतया प्रभावितं जातम्, शेयरबजारतः बन्धकविपण्यपर्यन्तं विदेशीयविनिमयविपण्यं च, सर्वेषु हिंसकं उतार-चढावः अभवत् किञ्चित्कालं यावत् विपण्यं आतङ्कं प्राप्नोत्, निवेशकाः सुरक्षितस्थानं अन्वेष्य सम्पत्तिं पातयन्ति स्म ।

अमेरिकी आर्थिकमन्दतायाः अपेक्षाः अपि तीव्रताम् अवाप्नुवन्ति, फेडरल् रिजर्व् इत्यनेन व्याजदरेषु अतीव विलम्बेन कटौतीविषये विपण्यचिन्ता अधिका स्पष्टा अभवत् अमेरिकी-गैर-कृषि-वेतनसूची-आँकडानां पुनः अपेक्षायाः न्यूनता अभवत्, येन बाजारः "मन्दी-व्यापार"-मोडं प्रति प्रत्यागतवान्, एस एण्ड पी ५०० सूचकाङ्कः, नास्डैक-सूचकाङ्कः च क्रमशः मार्च २०२३ तथा मार्च २०२२ तः परं स्वस्य दुष्टतम-साप्ताहिक-प्रवृत्तिं अभिलेखितवन्तौ विनिमय अस्थिरतासूचकाङ्कः (vix) २२.३८ यावत् वर्धितः।

एकदा निक्केई २२५ सूचकाङ्कस्य वायदा ५% अधिकं न्यूनीभूतः, अमेरिकी-शेयर-बजारस्य अशान्तिस्य पुनः प्रायः लाठिं प्रायः स्वीकृतवान् । ततः क्षयः संकुचितः, परन्तु तदपि आर्थिकदृष्टिकोणस्य विषये चिन्ता दर्शिता । वस्तूनि अपि पारं पतितानि, विपण्यभावना च विषादपूर्णा आसीत् ।

परन्तु एते उतार-चढावः निरर्थकाः न सन्ति । जनानां वास्तविकतायाः सामना कर्तव्यं भवति, आर्थिकवातावरणस्य जटिलतां स्वीकुर्वन्तु, निरन्तरं स्वरणनीतिं समायोजयितुं च भवति ।

अन्ततः सूचनां पचयितुं नूतनं संतुलनं अन्वेष्टुं च विपण्यस्य समयस्य आवश्यकता भवति । यद्यपि आर्थिकवातावरणं आव्हानैः परिपूर्णम् अस्ति तथापि वयं अद्यापि विपण्यस्य शक्तिं विश्वसामः तथा च तर्कसंगतविश्लेषणं सकारात्मकं आशावादी च मनोवृत्तिः भविष्ये जनानां सफलतायां साहाय्यं कर्तुं शक्नोति इति।