सेवाव्यापारः : वैश्विक-आर्थिक-एकीकरणस्य प्रवर्धनार्थं नूतनं इञ्जिनम्

2024-09-12

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चीनसर्वकारः सेवासु व्यापारस्य योगदाने महत् महत्त्वं ददाति, नीतिस्तरस्य च प्रचण्डं समर्थनं च दत्तवान् । उदाहरणार्थं वाणिज्यस्य सहायकमन्त्री ताङ्ग वेनहोङ्ग् इत्यनेन उक्तं यत् चीनदेशः सेवाव्यापारं बहिः जगति उच्चस्तरीयं उद्घाटनं विस्तारयितुं विदेशव्यापारविकासाय नूतनगतिं संवर्धयितुं च महत्त्वपूर्णं प्रारम्भबिन्दुं मन्यते, सेवाव्यापारस्य त्वरितविकासं च निरन्तरं प्रवर्धयति .

दत्तांशतः न्याय्यं चेत् सेवाव्यापारस्य विकासस्य दरः पारम्परिकव्यापारस्य अपेक्षया दूरम् अतिक्रमति, यत् आर्थिकवैश्वीकरणस्य सशक्तविकासं प्रतिबिम्बयति । विश्वव्यापारसंस्थायाः आँकडानि दर्शयन्ति यत् वैश्विकसेवानिर्यातस्य वृद्धिः २०१३ तः २०२३ पर्यन्तं औसतवार्षिकदरेण अभवत्, तेषां अनुपातः क्रमेण मालवस्तूनाम् सेवानां च कुलव्यापारस्य एकचतुर्थांशं यावत् स्थिरः अभवत्

एते सर्वे दत्तांशाः दर्शयन्ति यत् सेवाव्यापारः वैश्विक-आर्थिक-एकीकरणं प्रवर्धयन् महत्त्वपूर्णं इञ्जिनं जातम् अस्ति ।

सेवाव्यापारस्य भविष्यम् : नवीनतायाः, सीमापारप्रवाहस्य त्वरिततायाः च चालितः

सेवाव्यापारस्य विकासः न केवलं नूतनान् अवसरान् आनयति, अपितु नूतनानि आव्हानानि अपि आनयति। सेवाव्यापारस्य स्वस्थविकासस्य उत्तमप्रवर्धनार्थं एतान् आव्हानान् कथं अधिकतया अवगन्तुं निबद्धुं च शक्यते?

सम्प्रति सेवाव्यापारस्य विकासः निम्नलिखितमुख्यविषयाणां सम्मुखीभवति ।

एतेषां प्रश्नानां नूतनचिन्तनं अपि प्रेरितम् अस्ति यत् सेवाव्यापारस्य सीमापारप्रवाहस्य अधिकं प्रवर्धनं कथं करणीयम्? सेवाव्यापारस्य अभिनवविकासं कथं उत्तमरीत्या प्रवर्धयितुं शक्यते?

भविष्ये अपि सेवाव्यापारस्य विकासः अग्रेसरः भविष्यति । प्रौद्योगिक्याः विकासेन उदयमानप्रौद्योगिकीनां अनुप्रयोगेन च वयं अधिकानि नवीनतानि, सफलतां च पश्यामः, सेवाव्यापारः च वैश्विक-आर्थिक-एकीकरणे महत्त्वपूर्णां भूमिकां निरन्तरं निर्वहति |.