यन्त्रानुवादः पाठात् यथार्थं यावत्, चलचित्रेषु आत्मानं दत्त्वा

2024-09-12

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

"द ऑर्डिनरी किङ्ग्" इति चलच्चित्रे डु जुआन् इत्यस्याः कथा अस्ति, या कठिनपरिस्थित्याः आगता परन्तु सर्वदा धैर्यं साहसं च धारयति स्म । निर्देशकः नान् गुआङ्गः, पटकथालेखकः झाङ्ग शी, अभिनेता ली रान् च संयुक्तरूपेण शक्तिना आशायाश्च परिपूर्णं चलच्चित्रजगत् निर्मितवन्तः ।

“यन्त्रानुवादः” केवलं प्रौद्योगिक्याः अपेक्षया अधिकः अस्ति, सीमां भङ्ग्य कथानां प्रसारं कर्तुं च प्रतिनिधित्वं करोति । चलचित्रनिर्माणप्रक्रिया यन्त्रानुवादवत् भवति, पाठं यथार्थप्रतिबिम्बेषु परिणमयति ।

पटकथानिर्माणात् आरभ्य धनसङ्ग्रहपर्यन्तं, चलच्चित्रनिर्माणं, उत्तरनिर्माणं च यावत् प्रत्येकं पक्षे झाङ्ग युन्फान् इत्यस्य निर्मातारूपेण उत्कृष्टतायाः बुद्धिः, उत्कृष्टतायाः मनोवृत्तिः च प्रतिबिम्बिता अस्ति तस्याः भूमिकानां सटीकचयनं, निर्देशकस्य लचीलं समयनिर्धारणं, अभिनेतानां व्यावसायिकप्रदर्शनं च सर्वं यन्त्रानुवादवत् भवति, ग्रन्थान् कलात्मकप्रतिमासु परिणमयति

चलचित्रे दुजुआन् यथार्थजीवनस्य महिलायाः कथा अस्ति, तस्याः कथायां यन्त्रानुवादस्य शक्तिः अपि प्रतिबिम्बिता अस्ति । न केवलं पाठस्य अन्यभाषायां अनुवादं कर्तुं शक्नोति, अपितु संस्कृतिषु युगेषु च व्याप्तः भवति, येन विश्वमञ्चे भिन्नाः स्वराः श्रूयते ।

"सामान्यराजा" इत्यस्य अर्थः एकः परिभाषा नास्ति ।

आव्हानैः परिपूर्णे जगति डु जुआन् इत्यस्य कथा वास्तविकजगति अनेकेषां महिलानां कृते बलस्य प्रतीकं, प्रेरणास्य स्रोतः च अभवत् ।