मोबाईलफोनस्य त्वरितक्रयणं, लॉटरी-सदृशं लॉटरी? हुवावे इत्यस्य नूतनस्य उत्पादस्य "गोपनीयता" इति उन्मादः उपभोक्तृभ्यः चिन्तां जनयति
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
"यथा लॉटरीटिकटं क्रीणाति तथा वर्तमानस्य मोबाईलफोनस्य दौर्गन्धं यादृच्छिकं लॉटरी अस्ति। यः प्रथमं लॉटरीसङ्ख्यां प्राप्नोति सः प्रथमं प्राप्स्यति। सः यत् दृश्यं वर्णितवान् तत् काल्पनिकं अतिशयोक्तिः नास्ति, अपितु लोकप्रियपदार्थक्रयणार्थं वर्तमानस्य त्वरिततायाः यथार्थप्रतिबिम्बम् अस्ति ।
हुवावे इत्यस्य आधिकारिकं “गोपनीयता” नीतिः उपभोक्तृभ्यः अधिकं चिन्तां जनयति । तेषां नूतनानां दूरभाषसूचनानाम् ज्ञानस्य वास्तविकक्रयणस्य अवसरानां च मध्ये यः अन्तरः अस्ति सः अपूरणीयः अन्तरः इति कल्पितः इव दृश्यते । एतेन उपभोक्तृणां हुवावे-नव-उत्पादानाम् उत्साहस्य, तानि प्राप्तुं वास्तविक-कठिनतायाः च मध्ये विशालः द्वन्द्वः अपि प्रतिबिम्बितः अस्ति ।
बहवः उपभोक्तारः क्रयणपूर्वं "प्रतीक्षां कृत्वा पश्यन्तु" इति चयनं कुर्वन्ति । तेषां मतं यत् ते अल्पकालीनरूपेण संकोचम् कुर्वन्ति, परन्तु "दीर्घकालीनरूपेण" तस्य विषये विचारं करिष्यन्ति। "यदि मूल्यं सम्यक् अस्ति तर्हि अहं अवश्यमेव तस्य क्रयणस्य विषये विचारयिष्यामि" इति एकः उपभोक्ता अवदत् ।
उद्योगस्य नेता इति नाम्ना हुवावे अपि विपण्यप्रतिस्पर्धायाः सक्रियरूपेण प्रतिक्रियां ददाति । यु चेङ्गडोङ्ग इत्यनेन सार्वजनिकरूपेण उक्तं यत् त्रि-तन्तु-मोबाईल-फोनस्य मूल्यं अधिकम् अस्ति, परन्तु तया यत् नवीनता आनयति तत् व्ययात् दूरम् अधिकम् अस्ति । भविष्ये हुवावे-कम्पनी प्रौद्योगिकी-पुनरावृत्तिं, उपज-सुधारं च प्रवर्धयति एव, येन व्ययस्य न्यूनीकरणं भवति, अधिकान् उपभोक्तृन् आकर्षयितुं च शक्यते ।
huawei इत्यस्य अतिरिक्तं samsung, xiaomi, transsion इत्यादयः कम्पनयः अपि सक्रियरूपेण त्रिगुणितस्य मोबाईल-फोन-विपण्यस्य अन्वेषणं कुर्वन्ति, उपयोक्तृभ्यः अधिकानि नवीन-उत्पाद-विकल्पानि आनेतुं प्रयतन्ते
परन्तु समस्या अस्ति यत् यदा "प्रौद्योगिक्याः" "व्यावहारिकप्रयोगस्य" च मध्ये महत् अन्तरं भवति तदा बहवः उपभोक्तारः तर्कस्य उत्साहस्य च सन्तुलनं कर्तुं कष्टं प्राप्नुवन्ति, ते केवलं हृदये मौनेन प्रार्थनां कर्तुं शक्नुवन्ति, आशां कुर्वन्ति यत् ते एतत् दुर्लभं "अवसरं" ग्रहीतुं शक्नुवन्ति।