विमानटिकटबुकिंग् जालम् : व्यक्तिगतसूचनायाः लीकेजस्य पृष्ठतः अन्तर्जाल-धोखाधड़ी
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
यात्रिकसूचना लीकेजः स्रोतः प्रसारश्च
२०२३ तमे वर्षे शाण्डोङ्ग-प्रान्तस्य हेजे-नगरस्य मध्यवर्ती-जनन्यायालयेन "यू मौक्स्यू" इत्यस्य ऑनलाइन-धोखाधड़ीं प्रकटयन् निर्णयः जारीकृतः । प्रकरणस्य विवादानुसारं यू मौक्स्यू इत्यनेन प्राप्तया यात्रिकसूचनायाः उपयोगेन विमानटिकटसूचनायाः क्रयणस्य नामधेयेन धोखाधड़ी कृता, यस्य परिणामेण अन्ततः पीडितानां महती हानिः अभवत्
एतादृशाः घटनाः सामान्याः सन्ति यथा एप् मञ्चे केचन यात्रिकाः विमानटिकटं बुकं कुर्वन्तः जनाः विमानसेवाकर्मचारिणः इति दावान् कुर्वन्ति स्म, तेषां कृते विमानपरिवर्तनस्य कारणेन शुल्कं प्रतिदातुं आवश्यकम् इति दावान् कुर्वन्ति स्म अन्यः पक्षः यात्रिकस्य विमानस्य सूचनां व्यक्तिगतसूचनाः च सम्यक् वक्तुं शक्नोति, अनेके जनाः वञ्चिताः, सम्पत्तिहानिः च अभवन्
सूचना-रिसावस्य पृष्ठतः कानूनी दायित्वम्
चीनस्य नागरिकविमाननप्रशासनं आँकडाशासनस्य महत्त्वं ददाति तथा च महत्त्वपूर्णदत्तांशस्य रक्षणं सुदृढं कर्तुं स्मार्टनागरिकविमाननदत्तांशशासनविनिर्देशानां (7 उद्योगमानकाः 1 सूचनासूचना च) "7+1" श्रृङ्खलां प्रवर्तयति। तदतिरिक्तं चीनस्य नागरिकविमाननप्रशासनं सख्तं अन्वेषणं दमनं च कर्तुं सार्वजनिकसुरक्षासंस्थाभिः सह सक्रियरूपेण समन्वयं करोति, तथा च ऑनलाइन-धोखाधड़ीं नियन्त्रयितुं प्रयतते
कानूनीदृष्ट्या व्यक्तिगतसूचनायाः लीकेजः अवैधः अस्ति, तस्य पृष्ठतः कारणानि च अनेकपक्षेभ्यः विश्लेषितुं शक्यन्ते :
- व्यक्तिगतसूचनायाः प्रवाहः जटिलः अस्ति : १. विमानटिकटबुकिंग् प्रक्रिया बोझिलं भवति तथा च यात्रिकाः, ऑनलाइनयात्रामञ्चाः, विमानसेवाः, एजेण्ट् इत्यादयः बहवः पक्षाः सम्मिलिताः सन्ति।अत्र बहवः सूचनाप्रवाहमार्गाः सन्ति तथा च आँकडा-रिसावः भवितुं प्रवृत्तः भवति
- दुर्बलं साइबरसुरक्षाजागरूकता : १. केचन यात्रिकाः वेबसाइट्-एप्स्-इत्यस्य उपयोगं कुर्वन्तः सूचनायाः प्रामाणिकतायां वैधानिकतायाः च विषये निर्णयस्य अभावं कुर्वन्ति, यस्य परिणामेण व्यक्तिगतसूचनाः अवैधरूपेण एकत्रिताः भवन्ति
सावधानाः भवितुम् अर्हन्ति जोखिमाः : १.
- नकली वेबसाइट् एप्स् च: असैय्यं वेबसाइट् अथवा एप्स् उपयोक्तृणां व्यक्तिगतसूचनाः अपहृत्य धोखाधड़ीं कर्तुं तस्य उपयोगं कर्तुं शक्नुवन्ति।
- अनुचितसूचनासाझेदारी: सेवाप्रदातृणां मध्ये व्यक्तिगतसूचनासाझेदारीयां लिङ्काः भवितुम् अर्हन्ति, तथा च कोऽपि प्रभावी गोपनीयतासंरक्षणसमझौता न निर्मितः, यस्य परिणामेण आँकडादुरुपयोगः भवति
ऑनलाइन-धोखाधडस्य आव्हानस्य सम्मुखे सर्वेषां अधिकं सजगता, स्वस्य व्यक्तिगतसूचनायाः सुरक्षायाः रक्षणाय च ध्यानं दातव्यम् ।