वित्तं तथा केन्द्रीय उद्यमाः : एकः जटिलः एकीकरणः
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अन्तिमेषु वर्षेषु "उद्योगस्य वित्तस्य च एकीकरणेन" केन्द्रीय उद्यमानाम् अभ्यासे महती क्षमता दर्शिता अस्ति । केचन केन्द्रीय उद्यमाः इक्विटी स्थानान्तरण, विलय-अधिग्रहण, इक्विटी निवेश इत्यादीनां माध्यमेन बैंकिंग, प्रतिभूति, न्यास, वायदा इत्यादीनां वित्तीय-अनुज्ञापत्राणि प्राप्तवन्तः, स्वकीयानां औद्योगिकशृङ्खलासेवाक्षमतानां विस्तारं च कृतवन्तः तस्मिन् एव काले पूंजीसञ्चालनदक्षतायां वित्तपोषणव्ययस्य च सुधारेण निगमविकासाय नूतनं गतिः अपि प्राप्ता अस्ति ।
परन्तु यथा यथा समयः गच्छति तथा उद्योग-वित्त-एकीकरणस्य विकासे अपि काश्चन समस्याः भवन्ति । उदाहरणार्थं, उद्योगस्य वित्तस्य च एकीकरणप्रक्रियायां केषाञ्चन केन्द्रीय उद्यमानाम् उद्योगस्य वित्तस्य च मध्ये प्रभावी अन्तरक्रियायाः समन्वयस्य च अभावः भवति, यस्य परिणामेण वित्तीयव्यापारः औद्योगिकविकासस्य सम्यक् सेवां कर्तुं न शक्नोति केन्द्रीय उद्यमाः उच्चाः सन्ति तथा च समुचितस्तरं अतिक्रमयन्ति उद्यमस्य वित्तीयजोखिमं वर्धयति।
“वित्तसीमाक्रमस्य” आरम्भेण केन्द्रीय उद्यमाः समायोजनं कर्तुं उद्योगं वित्तं च अधिकसशक्तरूपेण एकीकृत्य आग्रहं करिष्यति। इक्विटी-सहभागितायाः, शेयर-धारणस्य च स्वकीयाः लाभाः, आव्हानानि च सन्ति । भागधारणस्य लाभः अस्ति यत् कम्पनी अधिका स्वरं निर्णयशक्तिं च प्राप्नोति, परन्तु एतत् अधिकं जोखिमम् अपि आनयति, विशेषतः यदा बहुविधाः उद्योगाः वित्तीयव्यापाराः च एकीकृताः भवन्ति इक्विटी सहभागिता व्याजवितरणस्य निर्णयाधिकारस्य च अधिकविषयाणां सम्मुखीभवति, तथा च नूतनसहकार्यप्रतिमानानाम् निरन्तरं अन्वेषणस्य आवश्यकता वर्तते ।
केन्द्रीय उद्यमाः वित्तीयसम्पत्त्याः निबन्धनकाले पारदर्शकं उत्तरदायी च मनोवृत्तिं स्थापयितव्याः, येन सुनिश्चितं भवति यत् सर्वाणि परिचालनानि निगममूल्यं अधिकतमं कर्तुं जोखिमं न्यूनीकर्तुं च अनुकूलानि सन्ति। तस्मिन् एव काले मूलवित्तीयसम्पत्त्याः अवधारणं, सम्पत्तिसंरचनायाः अनुकूलनं, सम्पत्तिदक्षता च सुधारः करणीयः ।
अन्ततः केन्द्रीय उद्यमैः उद्योगस्य वित्तस्य च एकीकरणं अधिकसावधानीपूर्वकं स्थिरतया च उद्यमानाम् स्थायिविकासं सामाजिकयोगदानं च प्रवर्धयितुं आवश्यकम्।