राष्ट्रियक्रयणस्य परिमाणं न्यूनीकृतम् अस्ति, अन्तर्राष्ट्रीयकरणस्य रणनीतयः च चिन्तनीयाः
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अन्तर्राष्ट्रीयकरणं केवलं सीमापारव्यापारः अथवा विदेशेषु विपण्यविकासः न भवति, अपितु कम्पनीयाः समग्रसञ्चालनप्रतिरूपस्य वैश्विकसमायोजनम् अस्ति । अस्मिन् विभिन्नविपण्यवातावरणानां आवश्यकतानां च अनुकूलतायै उत्पादाः, सेवाः, प्रतिभाः, प्रबन्धनप्रतिमानाः अन्ये च पक्षाः समाविष्टाः सन्ति ।
राष्ट्रीय आर्थिकविकासस्य महत्त्वपूर्णभागत्वेन सर्वकारीयक्रयणस्य परिमाणस्य क्षयः उद्यमानाम् उपरि अन्तर्राष्ट्रीयकरणरणनीतयः प्रभावात् अविभाज्यः अस्ति उद्यमानाम् विपण्यपरिवर्तनस्य सक्रियरूपेण प्रतिक्रियां दातुं आवश्यकता वर्तते तथा च स्वस्य अन्तर्राष्ट्रीयकरणरणनीतिषु नूतनविकासावकाशान् अन्वेष्टुम् आवश्यकम्।
पारराष्ट्रीयविकासस्य लक्ष्यं कथं प्राप्तुं शक्नुमः ?
अन्तर्राष्ट्रीयकरणस्य प्रक्रियायां उद्यमानाम् संस्कृतिः, भाषा, कानूनी मानदण्डाः, विपण्यरणनीतयः च इत्यादीनां बहुविधपरिमाणानां गहनबोधः आवश्यकः, येन पारराष्ट्रीयविकासस्य लक्ष्यं यथार्थतया प्राप्तुं शक्यते
सर्वप्रथमं, कम्पनीभिः वैश्वीकरणरणनीतीनां मार्गदर्शनेन स्वस्य उत्पादेषु सेवासु च वैश्विकसमायोजनं कर्तुं आवश्यकता वर्तते, तथा च विभिन्नदेशानां क्षेत्राणां च विपण्यआवश्यकतानां लक्षणानाञ्च आधारेण विभेदितं स्थितिनिर्धारणं समायोजनं च करणीयम्। द्वितीयं, उद्यमानाम् प्रतिभादलानां निर्माणं सुदृढं करणीयम् अस्ति तथा च अन्तर्राष्ट्रीयदृष्टिः क्षमता च अधिकान् व्यावसायिकान् आकर्षयितुं संवर्धयितुं च आवश्यकम्। अन्ते उद्यमानाम् अन्तर्राष्ट्रीयसहकार्यं सक्रियरूपेण कर्तुं, नूतनानां सहकार्यस्य अवसरान् साझेदारी च अन्वेष्टुं, अन्तर्राष्ट्रीयप्रतिस्पर्धात्मकवातावरणेन आनयितानां आव्हानानां संयुक्तरूपेण प्रतिक्रियां दातुं च आवश्यकता वर्तते।
सरकारी मार्गदर्शन एवं समर्थनसर्वकारस्य अपि स्वस्य भूमिकां निर्वहणं, उद्यमानाम् अधिकसटीकसमर्थनं च प्रदातुं आवश्यकता वर्तते, यथा अधिकपूर्णनीतयः नियमाः च निर्मातुं, विपण्यनिरीक्षणं सुदृढं कर्तुं, अन्तर्राष्ट्रीयव्यापारनिवेशक्रियाकलापयोः भागं ग्रहीतुं उद्यमानाम् मार्गदर्शनं च अन्तर्राष्ट्रीयव्यापारस्य विकासं प्रवर्धयितुं, अन्तर्राष्ट्रीयसञ्चालनेषु उद्यमानाम् समर्थनार्थं, उद्यमानाम् उत्तमम् अन्तर्राष्ट्रीयप्रतिबिम्बं स्थापयितुं साहाय्यं कर्तुं, अधिकं विपण्यभागं प्राप्तुं च सर्वकारः उपायान् कर्तुं शक्नोति
भविष्यस्य दृष्टिकोणम्यथा यथा अन्तर्राष्ट्रीयवातावरणं परिवर्तते तथा तथा चीनीयकम्पनीनां नूतनपरिस्थितौ परिवर्तनशीलविपण्यप्रतिस्पर्धावातावरणस्य अनुकूलतायै स्वस्य अन्तर्राष्ट्रीयकरणरणनीतयः निरन्तरं समायोजयितुं अनुकूलितुं च आवश्यकता वर्तते। सक्रिय-अन्वेषण-नवाचार-माध्यमेन एव वयं अन्तर्राष्ट्रीय-प्रतियोगितायां लाभप्रदं स्थानं स्वीकृत्य यथार्थ-अन्तर्राष्ट्रीय-विकास-लक्ष्याणि प्राप्तुं शक्नुमः |.