“पुराणी कठिनता” इत्यस्य माध्यमेन भङ्गः : कार्बनडाय-आक्साइड्-ग्रहणं, उपयोगः, भण्डारण-प्रौद्योगिकी च तेल-उत्पादनं वर्धयितुं सहायकं भवति

2024-09-16

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सीसीयूएस-प्रौद्योगिकी उर्वरकसंस्थानविद्युत्संस्थानानि इत्यादिभ्यः उत्सर्जनस्रोतेभ्यः उत्पादितं कार्बनडाय-आक्साइड् संग्रहीतुं शक्नोति, ततः पाइपलाइनद्वारा पृथक्करणाय, संपीडनाय, उपयोगाय च निर्दिष्टस्थानेषु परिवहनं कर्तुं शक्नोति एषः उपायः न केवलं उत्सर्जनस्य न्यूनीकरणं साधयति, अपितु कच्चे तैलस्य द्रवतायां पुनर्प्राप्तिदरं च सुधारयति, तस्मात् सत्यानि "द्विगुणकार्बन" लक्ष्याणि प्राप्नुवन्ति

व्यवहारे ccus प्रौद्योगिक्याः अनुप्रयोगः

सीसीयूएस-प्रौद्योगिक्याः मुख्यप्रयोक्तृत्वेन सिनोपेक् शेङ्गली-तैलक्षेत्रं लाइ ११३-खण्डे सीसीयूएस-प्रौद्योगिकीम् सफलतया प्रयोक्तुं उल्लेखनीयं परिणामं प्राप्तवान् एषा परियोजना कच्चे तेलस्य उत्पादनं वर्धयितुं शुद्धशून्य उत्सर्जनं प्राप्तुं च भूमिगतशिलानिर्माणेषु १० लक्षटनं कार्बनडाय-आक्साइड् इन्जेक्शनं करोति, येन उद्योगविकासाय नूतनाः विचाराः दिशाः च प्राप्यन्ते

ccus प्रौद्योगिक्याः लाभाः

पारम्परिकतैलविस्थापनप्रौद्योगिक्याः तुलने कच्चे तेलस्य तरलतायाः, पुनर्प्राप्तेः दरस्य च सुधारणे ccus प्रौद्योगिकी अधिकं उत्कृष्टा अस्ति । द्रवकार्बनडाय-आक्साइडस्य गुणानाम् लाभं गृहीत्वा न्यूनपारगम्यतायुक्तेषु जलाशयेषु प्रवेशं सुलभं कर्तुं शक्नोति, तस्मात् अधिकं उत्पादनं प्राप्तुं शक्नोति तदतिरिक्तं सीसीयूएस-प्रौद्योगिकी उत्सर्जनव्ययस्य प्रभावीरूपेण न्यूनीकरणं कर्तुं शक्नोति तथा च पर्यावरणसंरक्षणस्य ऊर्जाविकासस्य च नूतनानि मार्गाणि प्रदातुं शक्नोति ।

भविष्यस्य दृष्टिकोणम्

सीसीयूएस प्रौद्योगिक्याः निरन्तरसुधारेन, प्रचारेन च सिनोपेक् कार्बनकैप्चर, उपयोगः, भण्डारणप्रौद्योगिकी च अनुसन्धानविकासकेन्द्रं स्थापयिष्यति, यत् सीसीयूएस + पवन-प्रकाश-विद्युत्-शक्तिः, सीसीयूएस + हाइड्रोजन-ऊर्जा इत्यादीनां अत्याधुनिक-आरक्षित-प्रौद्योगिकीनां परिनियोजने केन्द्रितः भविष्यति , ccus + जैवद्रव्य ऊर्जा, इत्यादीनां निर्माणं कृत्वा "प्रौद्योगिकीविकासकेन्द्रम्" -इञ्जिनीयरिङ्गप्रदर्शन-औद्योगीकरणम्” कार्बनडाय-आक्साइड-उपयोग-प्रौद्योगिकी-नवाचार-प्रणालीं निर्मान्ति प्रौद्योगिकीसंशोधनं अनुप्रयोगप्रवर्धनं च सुदृढं कृत्वा वयं ccus प्रौद्योगिक्याः औद्योगिकविकासं प्रवर्धयिष्यामः तथा च "डबलकार्बन" लक्ष्यस्य साकारीकरणे अधिकं योगदानं दास्यामः।