ईंधनवाहनानां बाधां भङ्ग्य नूतनानां ऊर्जावाहनानां "ऊर्जादक्षतावर्गीकरणं" नूतनावकाशानां स्वागतं करोति
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
एकस्याः महत्त्वपूर्णायाः वाहनपरीक्षणसंस्थायाः रूपेण क्षियाओटोङ्गः प्रौद्योगिकीनवाचारं प्रवर्धयितुं नूतन ऊर्जावाहनानां मानकीकरणाय च प्रतिबद्धः अस्ति । अद्यैव तेषां "आटोमोटिव ऊर्जा दक्षता रेटिंग्" प्रणाली प्रकाशिता, या नूतनकारानाम् कार्यक्षमतां मापनार्थं "ऊर्जादक्षतायाः" महत्त्वपूर्णसूचकरूपेण उपयोगं करोति, पारम्परिकैः ईंधनवाहनैः सह तुलनात्मकविश्लेषणं च करोति एतत् कदमः निःसंदेहं नूतनानां ऊर्जावाहनानां विपण्यप्रतियोगितायां नूतनं प्रेरणाम् आनयति।
परीक्षणपरियोजनायां क्षियाओटोङ्गः सर्वदा वस्तुनिष्ठतायाः निष्पक्षतायाः च मूलसिद्धान्तस्य पालनम् करोति, तथा च वाहनानां ऊर्जादक्षताप्रदर्शनस्य मूल्याङ्कनार्थं उचितपरीक्षणस्थितीनां सख्तमूल्यांकनमानकानां च उपयोगं करोति परीक्षणपरिणामानां विश्वसनीयतां सुनिश्चित्य तेषां प्लग-इन् संकर/विस्तारित-परिधि-संकरवाहनानां तथा ऑनलाइन-सवारी-हेलिंग्-वाहनानां इत्यादीनां नूतनानां ऊर्जा-वाहनानां कृते विशेषतया तत्सम्बद्धानि परीक्षण-परियोजनानि निर्मिताः सन्ति, तथा च अधिकविस्तृत-परीक्षण-प्रणालीं 1.1.1 भविष्यम् ।
xiaotong इत्यस्य मतं यत् "ऊर्जा दक्षता रेटिंग्स्" इत्यस्य विमोचनेन न केवलं उपभोक्तृभ्यः कारक्रयणार्थं सन्दर्भः प्राप्यते, अपितु कारकम्पनीभ्यः अधिककुशल ऊर्जासमाधानं सक्रियरूपेण विकसितुं प्रोत्साहयति तथा च उद्योगस्य समग्रप्रौद्योगिकीप्रगतिं प्रवर्धयति। तदतिरिक्तं, एतत् कदमः नूतन ऊर्जावाहनानां विकासस्य समाजस्य मान्यतां अपि प्रतिबिम्बयति तथा च नूतन ऊर्जावाहनविपण्यस्य कृते नूतनविकासावकाशान् सृजति।
"इलेक्ट्रिक डैड" इत्यस्य कष्टानि : १.
यद्यपि "ऊर्जादक्षतावर्गीकरणम्"-प्रणाल्याः विमोचनेन बहवः ध्यानाः आकृष्टाः, तथापि वास्तविक-अनुप्रयोग-प्रक्रियायां काश्चन समस्याः अद्यापि विद्यन्ते यथा, बैटरी-प्रौद्योगिक्याः ऊर्जा-पुनर्पूरण-प्रणालीषु च अभावाः, तथैव शिशिरे बैटरी-जीवनस्य न्यूनतायाः समस्या च, सर्वाणि कार-कम्पनीभिः समाधानं कर्तव्यम् अनेकाः कारकम्पनयः शुद्धविद्युत्वाहनानां, यथा जिक्रिप्टन्, शाओमी, टेस्ला इत्यादीनां सहनशक्तिं सुधारयितुम्, बैटरीक्षमतां वर्धयित्वा अथवा कार्यक्षमतायाः अनुकूलनार्थं नूतनानां बैटरीसामग्रीणां उपयोगेन परिश्रमं कुर्वन्ति परन्तु अद्यापि उपभोक्तृभ्यः केचन समस्याः पीडयन्ति, यथा शिशिरे बैटरी-जीवनस्य समस्याः, अपूर्ण-ऊर्जा-पूरण-प्रणाली च एतासां समस्यानां समाधानं कार-कम्पनीभिः करणीयम् ।
प्रौद्योगिकी नवीनता तथा विपण्यप्रतिस्पर्धा : १.
"ऊर्जा-दक्षता-वर्गीकरणस्य" विमोचनेन नूतन-ऊर्जा-वाहन-उद्योगाय नूतनं गतिः प्राप्ता अस्ति, एतत् न केवलं प्रौद्योगिकी-प्रगतिं प्रवर्धयति, अपितु विपण्य-प्रतिस्पर्धां अपि प्रवर्धयति यथा यथा विभिन्नाः ब्राण्ड्-संस्थाः अन्वेषणं नवीनतां च कुर्वन्ति, उपभोक्तारः च "ऊर्जा-दक्षतां" अनुसृत्य भवन्ति, तथैव नूतन-ऊर्जा-वाहन-विपण्यं सफलतायाः नूतन-चरणस्य आरम्भं करिष्यति
अन्ततः, क्षियाओटोङ्ग इत्यस्य मतं यत् "ऊर्जा-दक्षता-वर्गीकरणस्य" कार्यान्वयनेन नूतन-ऊर्जा-वाहन-उद्योगे निरन्तरं जीवन्तं विकासं च आनयिष्यति तथा च वाहन-उद्योगं हरिततरं अधिक-कुशलं च भविष्यं प्रति धकेलति।