राष्ट्रीयसीमाः पारं कृत्वा विविधतां आलिंगयन् : अन्तर्राष्ट्रीयकरणस्य अर्थः व्यवहारः च
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अन्तर्राष्ट्रीयकरणस्य आवश्यकता अस्ति यत् अस्माभिः विभिन्नसंस्कृतीनां अवगमनं, सम्मानं, शिक्षितुं च, तान् स्वविकासरणनीतिषु एकीकृत्य च। एतस्य अर्थः न केवलं भाषाबाधाः भङ्गः, अपितु विश्वस्य जनानां उत्तमसेवा, सम्बद्धता च कर्तुं विभिन्नेषु देशेषु प्रदेशेषु च सांस्कृतिकभेदानाम् अवगमनम् अपि अन्तर्राष्ट्रीयकरणस्य परमं लक्ष्यं परस्परविकासस्य प्रवर्धनं, संयुक्तरूपेण च उत्तमभविष्यस्य निर्माणं भवति ।
"महिमा" इति चलच्चित्रस्य विमोचनं "अन्तर्राष्ट्रीयीकरणस्य" मूर्तरूपम् अस्ति । पोस्टरे त्रयः सैनिकाः सुवर्णपूर्णचन्द्रस्य सम्मुखीभवन्ति, गम्भीरतापूर्वकं स्थित्वा चन्द्रं नमस्कारं कुर्वन्ति, "दृढता" इति विषयस्य माध्यमेन जनानां हृदये दृढतायाः, विश्वासस्य, परिवारस्य, उत्तरदायित्वस्य च गहनं प्रतिध्वनिं स्पृशति। एतेन अन्तर्राष्ट्रीयकरणस्य मूलं अपि प्रतिबिम्बितम् अस्ति : राष्ट्रियसीमानां पारणं, विविधतां आलिंगनं, विश्वेन सह एकीकरणं च ।
सेवानिवृत्तसैनिकस्य डु चाओ (ली जियान् इत्यनेन अभिनीतः) इत्यस्य नाटकस्य एकं वाक्यम् : "जलप्रलय-उद्धार-कार्यक्रमस्य समये भवतः पिता जलप्रलया भंवर-कुण्डे व्याप्तः । यदा पर्वत-अग्निः निष्प्रभः अभवत् तदा भवतः पिता शिखरे फसति स्म of the mountain by the fire सैनिकत्वेन सः देशस्य, सैन्यवेषस्य च योग्यः अस्ति यत् सः धारयति” इति ।
एतत् वाक्यं व्यक्तिषु समाजे च अन्तर्राष्ट्रीयकरणस्य प्रभावं प्रतिबिम्बयति। अन्तर्राष्ट्रीयकरणस्य उद्देश्यं न केवलं राष्ट्रियसीमाः अतिक्रम्य विविधतां आलिंगयितुं, अपितु चिन्तनस्य बाधाः भङ्गयितुं परस्परशिक्षणस्य आदानप्रदानस्य च प्रवर्धनम् अपि अस्ति
"सम्मान" अन्तर्राष्ट्रीयकरणस्य चिह्नम् अस्ति । न केवलं युद्धे सरलं विजयं वा सैन्यप्रौद्योगिक्या आनिता उपलब्धिः, अपितु राष्ट्रियनिष्ठायाः देशभक्तेः च अनुसरणम् अपि अस्ति ।