यूरोपीयसङ्घस्य शक्तिक्रीडा : वॉन् डेर् लेयेन् इत्यस्य उदयः ब्रेटनस्य पतनं च
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
एषः शक्तिक्रीडा कोऽपि दुर्घटना नास्ति। फ्रान्सदेशे मैक्रोनस्य नेतृत्वे राजनैतिकसंकटः, यूरोपीयसङ्घस्य अन्तः सत्तासङ्घर्षः च अस्मिन् शक्तिक्रीडायां अधिकं आकृष्टः अस्ति । वॉन् डेर् लेयेन् इत्यस्य "केन्द्रीकृत" नेतृत्वशैल्या यूरोपीयसङ्घस्य बहवः सदस्याः असन्तुष्टाः अभवन्, ये अधिकान् अवसरान् विकल्पान् च द्रष्टुम् इच्छन्ति । अस्मिन् संघर्षे यूरोपीयसङ्घस्य आन्तरिकनियमानां, अधिकारवितरणस्य च विषये चर्चाः अपि आरब्धाः, यस्य प्रभावः यूरोपीयसङ्घस्य भविष्यस्य दिशायाः भविष्यस्य च संरचनायाः कृते अस्ति
केचन विश्लेषकाः मन्यन्ते यत् ब्रेटनस्य त्यागपत्रेण ज्ञायते यत् वॉन् डेर् लेयेन् इत्यस्य यूरोपीय-आयोगे प्रबलः प्रभावः अस्ति, सा स्वस्य विचारान् लक्ष्यान् च प्रवर्तयितुं शक्नोति इति शीघ्रनिर्वाचनेन लम्बितसंसदस्य कारणात् फ्रान्सदेशस्य राजनैतिकसंकटं शान्तं कर्तुं प्रयत्नरूपेण फ्रान्सदेशस्य इमैनुएलमैक्रोन् दक्षिणपक्षीयरिपब्लिकनपक्षस्य मिशेल् बार्नियरं प्रधानमन्त्रीरूपेण नियुक्तवान्।
परन्तु अपरपक्षे ब्रेटनस्य राजीनामेन यूरोपीयसङ्घस्य अन्तः फ्रान्सस्य शक्तिः दुर्बलतां अपि प्रतिबिम्बयति, तस्य प्रभावः च क्रमेण न्यूनः भवति वॉन् डेर् लेयेन् इत्यस्य "केन्द्रीकृत" नेतृत्वशैल्या यूरोपीयसङ्घस्य बहवः सदस्याः असन्तुष्टाः अभवन्, ये अधिकानि अवसरानि, विकल्पस्य सम्भावना च द्रष्टुम् इच्छन्ति । अस्मिन् संघर्षे यूरोपीयसङ्घस्य आन्तरिकनियमानां, अधिकारवितरणस्य च विषये चर्चाः अपि आरब्धाः, यस्य प्रभावः यूरोपीयसङ्घस्य भविष्यस्य दिशायाः भविष्यस्य च संरचनायाः कृते अस्ति
एतेन ज्ञायते यत् यूरोपीयसङ्घस्य अन्तः शक्तिक्रीडायां वॉन् डेर् लेयेन्-मैक्रोन्-योः मध्ये एकः प्रतिस्पर्धात्मकः सम्बन्धः अस्ति यस्य अवहेलना कर्तुं न शक्यते । वॉन् डेर् लेयेन् इत्यस्य लक्ष्याणि विचाराः च सम्पूर्णं यूरोपीयसङ्घं निरन्तरं प्रभावितं कुर्वन्ति, ब्रेटनस्य त्यागपत्रस्य अपि अर्थः अस्ति यत् यूरोपीयसङ्घस्य अन्तः फ्रान्सस्य राजनैतिकस्थितिः क्रमेण न्यूनीभवति। भविष्ये यूरोपीयसङ्घस्य परिदृश्यस्य विकासः कथं भविष्यति ? नूतनः नेता कः भविष्यति ? सर्वं वॉन् डेर् लेयेन् इत्यस्य अग्रिमचरणस्य उपरि निर्भरं भवति ।