डेन्जा मोटर्स् : byd इत्यस्य पूर्णस्वामित्वयुक्तं होल्डिंग् "leap mode" आरभ्यते ।

2024-09-19

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

डेन्जा मोटर्स् इत्यस्य भाग्यं byd इत्यनेन सह निकटतया सम्बद्धम् अस्ति । २०११ तमे वर्षे byd तथा mercedes-benz मूलकम्पनी daimler संयुक्तरूपेण shenzhen byd daimler new technology co., ltd. ब्राण्ड्-स्थापनानन्तरं कतिपयेषु वर्षेषु अपर्याप्तब्राण्ड्-मान्यता, चैनल-असङ्गतिः इत्यादीनां कारकानाम् कारणेन डेन्जा-मोटर्स्-कम्पनी घरेलु-नवीन-ऊर्जा-वाहन-विपण्ये लोकप्रियतां न प्राप्तवान् २०२१ तमे वर्षे byd तथा daimler इत्यनेन denza motors इत्यस्य संरचनायाः समायोजनार्थं byd इत्यस्य शेयरधारकानुपातः ५०% तः ९०% यावत् वर्धितः ।

परन्तु डेन्जा मोटर्स् इत्यस्य भाग्यं सुचारुरूपेण न अभवत् । २०२४ तमे वर्षे डेन्जा मोटर्स् इत्यनेन विपण्यप्रतिस्पर्धायां दृढं बलं प्रदर्शितम्, विक्रयः विक्रयात् अधिकं निरन्तरं भवति । अस्मिन् वर्षे जनवरीतः अगस्तमासपर्यन्तं डेन्जा मोटर्स् इत्यस्य सञ्चितविक्रयमात्रा ७९,८०० यूनिट् यावत् अभवत्, येषु डेन्जा डी९ इत्यस्य सञ्चितविक्रयमात्रा ७१,३०० यूनिट् यावत् अभवत् byd अध्यक्षः अध्यक्षः च wang chuanfu इत्यस्य denza motors इत्यस्य भविष्यस्य विकासस्य महती आशा अस्ति। सः अवदत् यत्: “डेन्जा मोटर्स् byd इत्यस्य प्रमुखान् ब्राण्ड्-समूहान् डाउनस्ट्रीम-रूपेण संयोजयति, डेन्जा मोटर्स्-इत्यनेन dynasty.com, haiyang.com, fangbao.com इत्येतयोः संसाधनं ऊर्ध्वं एकीकृत्य, डेन्जा मोटर्स् उच्चस्तरीय-ब्राण्ड्-समूहानां कृते एकं ठोसम् आधारं प्रदाति

डेन्जा मोटर्स् इत्यस्य परिवर्तनं उन्नयनं च तकनीकीसमर्थनात् अविभाज्यम् अस्ति । byd विलासिता नवीन ऊर्जावाहनविपण्ये denza motors इत्यस्य प्रयत्नस्य पूर्णतया समर्थनं करिष्यति तथा च byd इत्यस्य प्रौद्योगिकीसशक्तिकरणं denza motors इत्यस्य ब्राण्ड् इत्यस्मिन् नूतनजीवनशक्तिं अपि प्रविशति।

यथा यथा नूतन ऊर्जावाहनविपण्यस्य विस्तारः निरन्तरं भवति तथा वैश्वीकरणस्य प्रवृत्तयः तीव्राः भवन्ति तथा तथा डेन्जा ऑटोमोबाइल ब्राण्ड् byd इत्यस्य साहाय्येन व्यापकं विपण्यविन्यासं गहनतरं अन्तर्राष्ट्रीयविकासं च प्राप्तुं शक्नोति।