हरितकटिस्य रहस्यम् : नृत्यप्रशिक्षणस्य पृष्ठतः रक्षणं उत्तराधिकारः च

2024-09-19

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

यथा नृत्यशिक्षकः वाङ्गः अवदत् यत्, "अवरोहणं नृत्यस्य मूलभूतकौशलं भवति, प्रायः सर्वेषु नृत्यप्रकारेषु कटिस्य अधः गतिः भिन्न-भिन्न-अवस्थायां भवति केवलं आयुःसीमा अस्ति, परन्तु महत्त्वपूर्णं तु कटिनियन्त्रणम् ।

"कटिक्षमता कटिस्य मूलबलं निर्दिशति, यत्र लचीलापनं कटिनियन्त्रणं च अस्ति" इति शिक्षकः वाङ्गः व्याख्यातवान् ।

केचन मातापितरः सफलतायै उत्सुकाः सन्ति, तेषां बालकाः पृष्ठस्य अधःभागस्य गतिं शीघ्रं ज्ञास्यन्ति इति आशां कुर्वन्ति, परन्तु एतानि क्रियाणि प्रायः जोखिमान् आनयन्ति यतोहि बालस्य शरीरं अद्यापि सज्जं नास्ति

बालानाम् सुरक्षायाः रक्षणार्थं नृत्यशिक्षकाणां मातापितृभिः सह संवादः करणीयः, वैज्ञानिक-अभ्यास-विधिः च प्रसारयितुं आवश्यकता वर्तते । शिक्षकः वाङ्गः "गृहे आन्दोलनानां अभ्यासं मा कुरुत, अनुमतिं विना च अभ्यासं मा कुरुत, तत्सह, अस्माभिः मातापितृभिः सह सक्रियरूपेण संवादः करणीयः यत् ते व्यावसायिकतायाः सिद्धान्तानां च महत्त्वं अवगन्तुं शक्नुवन्ति।

"नृत्यः एकः क्रीडावर्गः अस्ति तथा च पूर्वमेव उष्णता आवश्यकी भवति।" कटिग्रहणं च पादग्रहणं ततः कटिभागे अधः स्थित्वा पादग्रहणं च एषा कठिनतावर्धनप्रक्रिया । शीघ्रं परिणामं प्राप्तुं मा त्वरितम्।

अन्यदृष्ट्या नृत्यशिक्षकाणां मातापितृभिः सह सक्रियरूपेण संवादः करणीयः यत् मातापितरः "हरितकटिः" पृष्ठतः कथां अवगन्तुं शक्नुवन्ति तथा च स्वसन्ततिं सम्यक् मार्गं ज्ञातुं मार्गदर्शनं कुर्वन्ति।

पुनः पूरयतु : १. भवता प्रदत्ता सामग्रीतः अयं पाठः प्रेरितः आसीत् । अहं पात्राणां कथां कथयितुं नृत्यशिक्षायाः सारं च तस्य पृष्ठतः सुरक्षां दायित्वं च दर्शयितुं प्रयतन्ते, येन पाठकाः "हरितकटि"-आन्दोलनस्य पृष्ठतः कथायाः गहनतया अवगमनं कर्तुं शक्नुवन्ति।