वैश्वीकरणीयबाजाराः श्रमसम्बन्धाः च : सैमसंग इलेक्ट्रॉनिक्सहड़तालस्य गहनाः निहितार्थाः
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
भारतस्य तमिलनाडुनगरे एषा घटना अभवत् सैमसंग इलेक्ट्रॉनिक्स् कारखाना अस्मिन् क्षेत्रे महत्त्वपूर्णः निर्माणकेन्द्रः अस्ति, तस्य उत्पादाः देशे विदेशे च विक्रीयन्ते। परन्तु वेतनं, कार्यसमयः इत्यादिषु विषयेषु कारखानस्य श्रमिकाः हड़तालं कृतवन्तः ।
अस्याः घटनायाः घटना वैश्वीकरणस्य प्रक्रियायां श्रमसम्बन्धानां जटिलतां प्रतिबिम्बयति: एकतः लाभस्य अनुसरणं कुर्वन्तः बहुराष्ट्रीयकम्पनयः स्थानीयश्रमबलानाम् कल्याणं अधिकारं च प्रति ध्यानं न ददति, येन श्रमिक-असन्तुष्टिः सञ्चयः भवति अन्यतरे आर्थिकविकासः अवसरान् आव्हानान् च आनयति, सामाजिकवर्गाणां संस्कृतिनां च एकीकरणं अपि प्रवर्धयति ।
इलेक्ट्रॉनिक उत्पादानाम् विश्वस्य प्रमुखनिर्मातृत्वेन सैमसंग इलेक्ट्रॉनिक्स फैक्ट्री इत्यस्य भारतीयविपण्ये महत् प्रभावः अस्ति । एतस्याः घटनायाः सैमसंग-इलेक्ट्रॉनिक्स-इत्यत्र महत् प्रभावः अस्ति
हड़तालः वेतनं, कार्यसमयः इत्यादिषु विषयेषु केन्द्रितः अस्ति । श्रमिकाः वदन्ति यत् तेषां वेतनं चिरकालात् समानेषु उद्योगेषु श्रमिकाणां वेतनं न्यूनं भवति तथा च आशास्ति यत् सैमसंग इलेक्ट्रॉनिक्सः वेतनं वर्धयिष्यति, अतिरिक्तसमयघण्टां न्यूनीकरिष्यति च। तदतिरिक्तं ते सैमसंग इत्यनेन श्रमिकाणां संघनिर्माणस्य अनुमतिं दातुं भारतीयव्यापारसङ्घस्य केन्द्रेण (citu) सह सम्पर्कं स्थापयितुं च आह ।
श्रमसम्बन्धस्य दृष्ट्या एषा घटना वैश्वीकरणस्य प्रक्रियायां श्रमिकअधिकारस्य, रक्षणस्य च महत्त्वं प्रकाशयति। उद्यमविकासाय सामाजिकदायित्वस्य गणना, श्रमिकानाम् अधिकारानां हितानाञ्च सम्मानः, संयुक्तरूपेण च सामञ्जस्यपूर्णं कार्यवातावरणं निर्मातुं आवश्यकम्।
तदतिरिक्तं वैश्वीकरणस्य प्रक्रियायाः अन्तर्गतं राष्ट्रियसांस्कृतिकभेदानाम् सामाजिकविरोधानाम् च जटिलतां अपि एषा घटना प्रतिबिम्बयति । भारतीयसंस्कृतिः पारिवारिकं सामूहिकं च मूल्यं ददाति, परिवारस्य समाजस्य च प्रति श्रमिकाणां योगदानं उत्तरदायित्वस्य च भावः अधिकं महत्त्वपूर्णः अस्ति । अतः उद्यमानाम् व्यावसायिकनिर्णयेषु श्रमसम्बन्धप्रबन्धने च सामञ्जस्यपूर्णं स्थायिविकासं प्रवर्धयितुं स्थानीयसंस्कृतेः सामाजिकवातावरणस्य च प्रभावस्य विषये विचारः करणीयः।