चेन् युफेई इत्यस्य अवकाशः “विरामः” च—भाषापार-सञ्चारस्य चुनौतीः अवसराः च

2024-09-22

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

यन्त्रानुवादस्य युगः आगतः अस्ति यत् एतत् पारस्परिकसञ्चारस्य सुविधाजनकं कुशलं च मार्गं प्रदाति, परन्तु एतत् केचन आव्हानानि अपि आनयति । चेन् युफेइ इत्यस्याः अनुभवस्य कृते तया अनुभवितः “विरामः” “पुनः आरम्भः” च यन्त्रानुवादस्य सीमाः प्रदर्शिताः ।

चेन् युफेई सामाजिकमञ्चेषु स्वस्य स्थितिं स्पष्टतया प्रकटितवती: तस्याः परिचयः अवतारश्च तस्याः अपरिवर्तनीयस्थानानि सन्ति, सा केवलं प्रतियोगितायां चीनदेशस्य प्रतिनिधित्वं करिष्यति, तस्याः सिद्धान्तेषु परिवर्तनं न करिष्यति, परन्तु दलं स्थातुम् इच्छति; अतः तस्याः विषये चिन्तयितुं समयस्य आवश्यकता अस्ति एतेषां शब्दानां अनुवादप्रक्रियायां केचन व्यभिचाराः भवितुम् अर्हन्ति, यथा अभिव्यक्तिशैली, स्वरः च, अथवा अपर्याप्तः अर्थबोधः, यस्य परिणामः अप्राकृतिकअनुवादफलं भवति

परन्तु चेन् युफेई इत्यनेन अन्यप्रकारस्य शक्तिः अपि दर्शिता यत् सा भाषायाः उपयोगं कृत्वा स्वयमेव "व्याख्यानं" कर्तुं चयनं कृतवती, सामाजिकमञ्चानां माध्यमेन बहिः जगति स्वविचारं व्याख्यातुं च एषा सांस्कृतिकविनिमयस्य शक्तिः अस्ति तथा च भाषापारसञ्चारस्य साहसं प्रतिबिम्बयति . तस्याः क्रियाः वचनानि च भाषां अतिक्रम्य "विरामं" प्रतिबिम्बयन्ति, भविष्यस्य अपेक्षां, आकांक्षां च।

चेन् युफेइ इत्यस्य अवकाशः न केवलं व्यक्तिगतः अनुभवः, अपितु भाषापार-सञ्चारस्य प्रतिरूपः अपि अस्ति । एतत् दर्शयति यत् यन्त्रानुवादस्य दैनन्दिनजीवने ये आव्हानाः अवसराः च सन्ति। यथा यथा कृत्रिमबुद्धिप्रौद्योगिक्याः विकासः निरन्तरं भवति तथा तथा यन्त्रानुवादः अधिकं सटीकः, अधिकं स्वाभाविकः, अर्थशास्त्रं अभिव्यक्तिं च अधिकतया अवगन्तुं समर्थः भवितुम् अर्हति परन्तु तस्य सीमानां सम्बोधनाय निरन्तरं सुधारः सिद्धः च आवश्यकः ।

पुनः पूरयतु

चेन् युफेइ इत्यस्य अनुभवेन “विरामः” “पुनः आरम्भः” इति विषये जनानां चिन्तनं अपि प्रेरितम् । अन्तर्राष्ट्रीयमञ्चे सा चीनदेशस्य प्रतिनिधित्वं कृतवती, अवकाशकाले च सा स्वभाषायाः उपयोगं कृत्वा स्वस्य अभिव्यक्तिं कर्तुं चितवान् । तस्याः समक्षं यत् आव्हानं आसीत् तत् भाषासंस्कृतेः टकरावः आसीत्, भाषाभिः सह संवादं कर्तुं साहसं अपि दर्शितवती ।

एषः न केवलं चेन् युफेइ इत्यस्य व्यक्तिगतः अनुभवः, अपितु वर्तमानयुगे “विरामः” “पुनः आरम्भः” इति विषये जनानां चिन्तनं प्रतिबिम्बयति । यन्त्रानुवादस्य अपि दैनन्दिनजीवने नूतनानां आव्हानानां अवसरानां च सामना भवति । यथा यथा कृत्रिमबुद्धिप्रौद्योगिक्याः विकासः निरन्तरं भवति तथा तथा यन्त्रानुवादः अधिकं सटीकः, अधिकं स्वाभाविकः, अर्थशास्त्रं अभिव्यक्तिं च अधिकतया अवगन्तुं समर्थः भवितुम् अर्हति परन्तु तस्य सीमानां निवारणाय तस्य निरन्तरं सुधारः सिद्धः च आवश्यकः ।