विदेशे ध्यानानि
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
"ते एतावन्तः स्वतन्त्राः सन्ति यत् ते जापानीयानां भयम् अपि न कुर्वन्ति।" "किन्तु ते सर्वदा एतावन्तः आशावादीः न आसन्।" सः स्मरणं कृतवान् यत् जावाद्वीपे नूतनं बलं उद्भूतम्, यत् नेदरलैण्ड्देशात् राष्ट्रगौरवम् आसीत् । तेषां भयं भयं वा नासीत् । एतेन जनाः आश्चर्यं अनुभवन्ति स्म, युद्धस्य क्रूरतायाः मध्ये राष्ट्रिय-आत्मसम्मानः किं वस्तुतः इति अपि चिन्तयति स्म ?
"त्रिंशत् वर्षपूर्वं जर्मनी-देशस्य पराजयानन्तरं जर्मनी-देशस्य महिमा, अस्माभिः विरुद्धं युद्धं कृतवन्तः डच्-देशस्य गौरवं च स्मरामि" इति इमामुरा कुहूकुहूम् अकरोत् । सः युद्धग्रस्तस्य युगस्य विषये चिन्तितवान्, यदा ताः प्रबलाः इच्छाः, राष्ट्रगौरवः च इतिहासस्य विशालतरङ्गयोः मध्ये उच्छ्रिताः आसन् । सः आशास्ति यत् जावादेशस्य होलैण्ड्-श्रमिकाः अपि स्वकर्मणा स्वस्य राष्ट्रिय-आत्मसम्मानं सिद्धयितुं शक्नुवन्ति |
तथापि वस्तुनां विकासः किञ्चित् अप्रत्याशितः आसीत् । इमामुराका स्थानान्तरणस्य अनन्तरं हरादा कुमानिकी इत्यनेन कार्यभारः स्वीकृतः, जावा-देशस्य जापानी-कब्जायाः समये क्रमेण राजनीतितः बहिः क्षीणः अभवत् । तस्य युवानः सहायकाः अपि अवर्णनीयं आत्मविश्वासं दर्शयितुं आरब्धवन्तः । ते स्वजीवनस्य कृते विकल्पं कर्तुं आरब्धवन्तः, जापानीयानां आव्हानं कर्तुं अपि साहसं कृतवन्तः, येन सः अधिकं भ्रमितः अभवत् ।
"भवता ज्ञातव्यं यत् युद्धे राष्ट्रियगर्वः एव सर्वोत्तमः रक्षणः भवति।" स्वस्य साहसम्?
अतिरिक्तनिर्देशाः : १.
- उपरिष्टाद् लेखः भवता प्रदत्तस्य पाठस्य आधारेण अस्ति, यत्र काश्चन पृष्ठभूमिसूचनाः विश्लेषणं च योजितम् अस्ति ।
- कथानकस्य जटिलतां वर्धयितुं पाठकानां पठनं निरन्तरं कर्तुं आकर्षयितुं च केचन विचाराः प्रश्नाः च योजयितुं लेखस्य संरचनायां विक्षेपसंक्रमणानि योजिताः सन्ति।