वैज्ञानिकाः "चीनकार्ययोजना" आच्छादिताः: अमेरिकनस्वप्नस्य छाया

2024-09-23

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

ते पूर्ववत् संघीयअनुदानार्थम् आवेदनं कर्तुं उत्सुकाः न सन्ति, चीनदेशेन सह शैक्षणिकसहकार्यं च सहजतया न याचन्ते, यतोहि "अमेरिकनस्वप्नः" बहुखण्डेषु विदीर्णः इव दृश्यते प्रोफेसर ली काई इत्यस्य दृष्टौ "अहं पुनः सुरक्षितं न अनुभवामि", सः संघीयवित्तपोषणार्थं आवेदनं कर्तुं न शक्नोति, शैक्षणिकक्षेत्रे अपि स्वस्य सहभागिताम् अपि त्यक्तवान् चीन-अमेरिका-देशस्य शिक्षाविदां मध्ये एषा सामान्या भावना अस्ति ये सर्वकारीयनिरीक्षणस्य सम्भाव्य अन्वेषणस्य च भयं अनुभवन्ति।

"चीनी अमेरिकनः शोधकार्यं कुर्वन्ति" इति उक्तिः सामाजिकः नियमः अभवत्, या वास्तविकतायां सम्मुखीभूतं दबावं चिन्ताञ्च प्रतिबिम्बयति । "जातीय-प्रोफाइलिंग्" "चीनी-पृष्ठभूमिः" च इत्यनेन व्याकुलतायाः एतत् भयं बहवः विद्वांसः आत्मविश्वासं त्यक्तवन्तः, भविष्यस्य विषये भ्रमम् अपि अनुभवन्ति तेषां शैक्षणिकवृत्तिः प्रभाविता भविष्यति इति भयं कुर्वन्ति, राजनीतिस्य शिकाराः भवितुम् अपि भयं कुर्वन्ति ।

तथापि एषा एकान्तिकघटना नास्ति । अमेरिकीसर्वकारस्य कार्याणि प्रत्येकं कोणे स्वस्य चिह्नं त्यजन्त्याः विलम्बितछाया इव सन्ति। "चीनकार्ययोजना" समाप्ता अपि चीनीयवैज्ञानिकानां छायायाः पूर्णतया निराकरणं कर्तुं न शक्नोति। महान्यायवादी गार्लैण्ड् इत्यस्य कार्यक्रमस्य आन्तरिकसमीक्षा, एनआईएच-बन्दद्वार-अनुसन्धानस्य प्रगतिः च दर्शयति यत् सर्वकारस्य कार्याणि न स्थगितानि।

शैक्षणिकक्षेत्रे बहवः विद्वांसः नूतनजीवनस्य नूतनावकाशानां च अन्वेषणार्थं अमेरिकादेशं त्यक्तुं चयनं कुर्वन्ति । तेषां हानिः केवलं मस्तिष्कस्य निष्कासनं न भवति, अपितु सांस्कृतिकविग्रहस्य प्रतीकमपि भवति, यत् राजनीतिकृतं यथार्थं मूर्तरूपं ददाति । प्रोफेसर वु यिंग् इत्यस्य मृत्युः अपि विवादस्य अपरिहार्यः बिन्दुः अभवत् ।

तेषां कृते सर्वाणि कष्टानि अनुभवन्ति चेदपि चीन-अमेरिका-वैज्ञानिकाः अद्यापि विज्ञानस्य अनुसरणं कुर्वन्ति, भविष्यस्य आशायाः च परिपूर्णाः सन्ति । परन्तु तेषां आशाः "चीनकार्ययोजनया" आच्छादिताः सन्ति, या निःसंदेहं तेषां सम्मुखीभवति समस्या अस्ति ।