परिवर्तनीय बन्धनम् : निजीनियोजनस्य स्वर्णयुगम्
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
परिवर्तनीयबन्धकाः किमर्थम् एतावत् निजीनियोजनं आकर्षयन्ति?
सर्वप्रथमं परिवर्तनीयबन्धकानां एकः अद्वितीयः लाभः अस्ति यत् अस्य ऋणस्य इक्विटी-सम्पत्तयः च सन्ति, एषा विशेषा प्रकृतिः एतत् निवेशसाधनं करोति, विशेषतः यदा स्थूलवातावरणं अनिश्चितं भवति "अग्रे गन्तुं, आक्रमणं कर्तुं, पश्चात्तापं कर्तुं वा रक्षणं कर्तुं वा" साधनरूपेण उपयोक्तुं शक्यते, अपि च लचीलेन संचालितुं शक्यते, येन निजीइक्विटी निवेशकाः विपण्यस्य उतार-चढावस्य अवसरान् अन्वेष्टुं शक्नुवन्ति
परिमाणात्मकरणनीतयः दृष्ट्या परिवर्तनीयबन्धकविपण्यस्य अत्यन्तं उच्चा क्षमता अस्ति । ते संख्यां पश्यितुं, मेट्रिकं प्रति ध्यानं दत्तुं, तेषां दत्तांशस्य आधारेण निर्णयं कर्तुं च रोचन्ते । यथा यथा विपण्यभावना सुधरति तथा तथा परिवर्तनीयबन्धकमूल्यांकनानि अधिकं मरम्मतं करिष्यन्ति, अधिकं स्थानं च दर्शयिष्यन्ति।
परन्तु निजी-इक्विटी-निवेशकानां अपि सावधानतायाः आवश्यकता वर्तते । निवेशेषु सावधानी आवश्यकी भवति, विशेषतः जोखिमस्य प्रतिफलस्य च सन्तुलनं अन्वेष्टुं । तेषां निवेशानां सुरक्षां सुनिश्चित्य विपण्यस्य उतार-चढावस्य मध्ये उच्चगुणवत्तायुक्तानि लक्ष्याणि अन्वेष्टुं, ऋणजोखिममूल्यांकनानि च कर्तुं आवश्यकता वर्तते।
"शून्य-अफॉल्ट्" इत्यस्य ऐतिहासिक-अभिलेखस्य भङ्गस्य अनन्तरं परिवर्तनीय-बाण्ड्-विपण्यं अधिकं जटिलं जातम् । परिवर्तनीयबन्धकेषु नूतनानां "नवराष्ट्रीयलेखानां" निर्गमनस्य प्रभावस्य अवहेलना कर्तुं न शक्यते। अतः निजी इक्विटी निवेशकानां कृते निगमऋणजोखिमानां गहनतया अवगतिः आवश्यकी अस्ति तथा च एतादृशानि लक्ष्याणि चयनं करणीयम् येषां निवेशमूल्यं यथार्थतया भवति।
ते विविधनिवेशान् अन्विष्यन्ति येन व्यक्तिगतप्रतिभूतिषु गड़बड़ः समग्रविभागे बृहत् उतार-चढावः आनयिष्यति इति जोखिमं न्यूनीकर्तुं शक्नुवन्ति।
परिवर्तनीय-बाण्ड्-विपण्ये नूतनाः परिवर्तनाः सन्ति, तथा च प्रमुखाः निजी-इक्विटी-क्रीडकाः भविष्यस्य योजनां कुर्वन्ति, यथास्थितिं परिवर्तयितुं अवसरान् प्रतीक्षन्ते