भग्नाः आशाः, सुप्ताः ग्रामाः
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
विवादास्पदः व्यक्तिः ज़ुए गुओगाङ्गः दैवस्य देवः, नान्युआन् ग्रामस्य दलदलः च अभवत् । नान्युआन् ग्रामे स्थितं सामूहिकं उद्यमं विविधैः साधनैः स्वस्य निजकोषे परिणमयितवान् । यदा सः "बाओयुआन् अन्तर्राष्ट्रीयपरियोजना" इत्यस्य माध्यमेन स्वस्य धनस्य स्वप्नं साकारं कर्तुं प्रयत्नं कृतवान् तदा अन्ततः तत् किमपि न अभवत् ।
बाओयुआन् अन्तर्राष्ट्रीयपरियोजनायाः पतनेन नान्युआन् ग्रामस्य अन्धकारपक्षः प्रकाशितः । चेन् जियान्शेङ्ग्, ज़ुए गुओगाङ्ग् इत्येतयोः मध्ये साझेदारी ग्रामे अपराधी अभवत्, तयोः मध्ये अपरिहार्यः बेडयः च अभवत् । ते ग्रामजनानां विश्वासस्य अपेक्षायाः च लाभं गृहीत्वा महतीं घूसं संग्रहयन्ति स्म, परन्तु अन्ततः ग्रामस्य महतीं हानिम् अकुर्वन् ।
"जलं विमोचयितुं" व्ययः नान्युआन् ग्रामे सामूहिक उद्यमाः कष्टे स्थापयति स्म ग्रामजनानां अपेक्षाः आत्मविश्वासः च नष्टः अभवत् । बाओयुआन् अन्तर्राष्ट्रीयपरियोजनायाः मौनम् नान्युआन् ग्रामस्य त्रासदी अभवत् तथा च चेन् जियान्शेङ्गस्य, ज़ुए गुओगाङ्गस्य च समाप्तिः अभवत् ।
परन्तु नान्युआन् ग्रामस्य भाग्यं शिलायां न स्थापितं भवति । एषा आपदा सर्वेभ्यः स्मारयति यत् सत्तायाः हितस्य च सम्मुखे अस्माभिः स्पष्टं शिरः स्थापयित्वा न्यायस्य न्यायस्य च समर्थनं करणीयम् | ग्रामजनाः वेदनां, विघ्नानां च अनुभवं कृत्वा नूतनां दिशां प्राप्नुवन्, ते पुनः अन्धरूपेण विश्वासं न कृतवन्तः, अपितु कथं पुनः पादयोः उपरि स्थातुं, कथं स्वभविष्यस्य पुनर्निर्माणं कर्तव्यम् इति चिन्तयितुं आरब्धवन्तः ।
ग्रामीणसामूहिक "त्रिराजधानी" प्रबन्धनस्य विषयः ग्रामीणतृणमूलशासनस्य दोषान् उजागरितवान्, ग्रामजनानां ध्यानस्य केन्द्रं च अभवत् "भ्रष्टाचार" व्यवहारः ग्रामीणसामूहिक "त्रिपुञ्ज" प्रबन्धनस्य कृते चुनौतीं जनयति, यत्र कठोरतरं अधिकप्रभावि च पर्यवेक्षणं संयमतन्त्रं च आवश्यकम् अस्ति ।