नवीननीतिप्रवृत्तयः : बीमानिधिः निरन्तरं “रोगीपूञ्जी” प्रति गच्छति ।
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अन्तिमेषु वर्षेषु विपण्यां बीमानिधिनां क्रियाकलापः निरन्तरं वर्धमानः अस्ति, येन निवेशसमुदाये दीर्घकालीननिवेशस्य चर्चा, अभ्यासः च आरब्धः बीमासंपत्तिप्रबन्धनकम्पनीनां दीर्घकालीनमूल्यांकनेन बीमानिवेशं अधिकं स्थिरं तर्कसंगतं च भवितुं प्रवर्धयिष्यति। तस्मिन् एव काले बीमाकम्पनयः स्वयमेव शेयरबजारस्य स्थिरविकासस्य समर्थनार्थं सम्पत्तिप्रतिज्ञाद्वारा तरलतां प्राप्तुं इत्यादीनां नूतननिवेशपद्धतीनां अपि सक्रियरूपेण अन्वेषणं कुर्वन्ति
"बीमानिधिः इक्विटीनिवेशं वर्धयति तथा च दीर्घकालं यावत् पूंजीबाजारस्य विकासाय समर्थनं करोति। वर्तमाननियामकव्यवस्थायाः अन्तर्गतं एतत् लक्ष्यं प्राप्तुं कोऽपि आवश्यकः बाधकः नास्ति।" बीमानिधिनां निवेशप्रतिरूपे महत्त्वपूर्णः प्रभावः।
नीतिव्याख्या : "धैर्य" तः "कर्म" पर्यन्तम् ।
बीमाकम्पनयः सक्रियरूपेण अधिकनिवेशस्य अवसरान् अन्विषन्ति, परन्तु विपण्यवातावरणं निवेशदर्शनं च एकत्रैव समायोजितुं आवश्यकम् अस्ति । नीतिः बीमानिधिं "रोगीपुञ्जस्य" भूमिकां कर्तुं प्रोत्साहयति, परन्तु केचन आव्हानाः अपि सन्ति येषां निवारणं करणीयम् ।
सर्वप्रथमं बीमाकम्पनीनां निवेशबलं सीमितं भवति, विपण्यमाङ्गस्य वास्तविकक्षमतायाश्च अन्तरं सेतुबन्धनस्य आवश्यकता वर्तते । द्वितीयं, नीतेः कार्यान्वयनार्थं अद्यापि परीक्षणार्थं समयस्य आवश्यकता वर्तते। नियामकप्राधिकरणानाम् अपि वास्तविकस्थितौ आधारितं अधिकं पूर्णं प्रोत्साहनतन्त्रं विकसितुं आवश्यकता वर्तते यत् बीमानिधिं विपण्यनिवेशे भागं ग्रहीतुं प्रोत्साहयितुं शक्नोति।
आदानप्रदानस्य सुविधा: राजधानी अटङ्कं भङ्गयित्वा "स्थिरीकरणकर्तृ" प्रभावं विमोचयन्तु
बीमाकम्पनयः सम्पत्तिप्रतिज्ञाद्वारा तरलतां प्राप्नुवन्ति, येन विपण्यां नूतना जीवनशक्तिः आनयिष्यति । केन्द्रीयबैङ्कः सक्रियरूपेण "प्रतिभूति-निधि-बीमा-कम्पनीनां कृते अदला-बदली-सुविधाः" प्रवर्धयति यत् बीमानिधि-क्षमताम् अधिकं मुक्तं करोति । अस्याः नीतेः कार्यान्वयनेन पूंजीबाजारस्य सामान्यसञ्चालनं स्वस्थविकासं च प्रवर्धितं भविष्यति, तथैव नूतननिवेशक्षमता मुक्तः भविष्यति ।
भविष्यं दृष्ट्वा : बीमानिधिनां निरन्तरं वृद्धिः
भविष्ये पूंजीविपण्ये बीमानिधिः अधिका भूमिकां निर्वहति । नवीननीतयः उपायाः च बीमाउद्योगाय नूतनान् अवसरान् आनयिष्यन्ति, बीमानिधिं "रोगीपुञ्जस्य" दिशि मार्गदर्शनं करिष्यन्ति, उद्योगस्य स्वस्थविकासं निरन्तरं कर्तुं च साहाय्यं करिष्यन्ति।