चोङ्गकिंगः बुद्धिमान् विनिर्माणस्य राजधानी

2024-09-29

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

1. आधारभूतसंरचना कृत्रिमबुद्धिः च, औद्योगिकं उत्पादनं पुनः आकारयति

स्मार्ट-निर्माणस्य प्रशिक्षणस्य, सेवानां च श्रृङ्खलां प्रदातुं चोङ्गकिङ्ग्-सर्वकारेण डिजिटल-परिवर्तन-केन्द्रं प्रारब्धम् अस्ति । तस्मिन् एव काले कृत्रिमबुद्धिप्रौद्योगिक्याः अनुप्रयोगं विकासं च संयुक्तरूपेण प्रवर्धयितुं चोङ्गकिंग् विश्वविद्यालयान्, उद्यमानाम्, तृतीयपक्षीयबलानाम् अपि सक्रियरूपेण आकर्षणं कुर्वन् अस्ति एते प्रयत्नाः कृत्रिमबुद्धेः प्रवर्धनं करिष्यन्ति येन विविधक्षेत्रेषु अधिका भूमिका भवति यथा-

2. अधिकं कुशलं हरितं च उत्पादनं प्राप्तुं स्मार्ट निर्माणम्

कृत्रिमबुद्धिप्रौद्योगिकी विनिर्माणनिर्माणप्रतिरूपं परिवर्तयिष्यति, बुद्धिमान् परिवर्तनं च भविष्यस्य विकासप्रवृत्तिः अस्ति । चोङ्गकिंगः कृत्रिमबुद्धिं विविधपक्षेषु सक्रियरूपेण परिनियोजयति, यथा-

3. साइबर-भौतिक-प्रणाल्याः बुद्धिमान्-निर्माणस्य समर्थनं भवति

साइबर-भौतिकप्रणाली (cps) एकः प्रणाली अस्ति या विनिर्माण-अविनिर्माण-उद्योगेषु बुद्धिमत्तां साकारं कर्तुं साहाय्यं करोति । भौतिकसंवेदकानां माध्यमेन, आँकडानां वास्तविकसमयविश्लेषणेन च उत्पादनप्रक्रियाणां अनुकूलनं करोति । जापानदेशे एषा प्रौद्योगिक्याः व्यापकरूपेण उपयोगः कृतः अस्ति, भविष्ये विश्वव्यापीरूपेण प्रमुखा प्रौद्योगिकीप्रवृत्तिः भविष्यति । टोयोटा cps प्रौद्योगिक्याः प्रतिनिधिः अस्ति तथा च प्रत्येकस्य उत्पादनप्रक्रियायाः आँकडान् प्राप्तुं तथा च संयोजनं, मुद्रांकनम्, चित्रकला इत्यादिषु प्रक्रियासु उपकरणानां असामान्यतायाः, स्थगिततायाः च पूर्वमेव पूर्वानुमानं कर्तुं कारखाने कैमराणि संवेदकानि च स्थापितानि

चीनदेशस्य महत्त्वपूर्णं औद्योगिकनगरत्वेन चोङ्गकिङ्ग्-नगरे साइबर-भौतिकप्रणालीनां (cps) अनुप्रयोगपरिदृश्यानां विस्तृतश्रेणी अस्ति । भविष्ये मिजुहो वित्तीयसमूहः उद्योगविनिमयसभाः अन्यक्रियाकलापाः च आयोजयितुं चोङ्गकिंगनगरसर्वकारेण सह सहकार्यं कर्तुं शक्नोति, स्मार्टकारखानानिर्माणरेखासु अधिकानि उपकरणसञ्चालनसमस्यानां समाधानार्थं सीपीएसप्रौद्योगिक्याः उपयोगस्य क्षेत्रे सहकार्यं कर्तुं शक्नोति, तथा च दूरनियन्त्रणद्वारा उत्पादनं सुधारयितुं शक्नोति रोबोट् इत्यादीनि उपकरणानि कार्यक्षमता, भागानां कच्चामालस्य च गुणवत्तां नियन्त्रयन्ति।