चोङ्गकिंगः बुद्धिमान् विनिर्माणस्य राजधानी
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
1. आधारभूतसंरचना कृत्रिमबुद्धिः च, औद्योगिकं उत्पादनं पुनः आकारयति
स्मार्ट-निर्माणस्य प्रशिक्षणस्य, सेवानां च श्रृङ्खलां प्रदातुं चोङ्गकिङ्ग्-सर्वकारेण डिजिटल-परिवर्तन-केन्द्रं प्रारब्धम् अस्ति । तस्मिन् एव काले कृत्रिमबुद्धिप्रौद्योगिक्याः अनुप्रयोगं विकासं च संयुक्तरूपेण प्रवर्धयितुं चोङ्गकिंग् विश्वविद्यालयान्, उद्यमानाम्, तृतीयपक्षीयबलानाम् अपि सक्रियरूपेण आकर्षणं कुर्वन् अस्ति एते प्रयत्नाः कृत्रिमबुद्धेः प्रवर्धनं करिष्यन्ति येन विविधक्षेत्रेषु अधिका भूमिका भवति यथा-
- दत्तांशप्रबन्धनं मानकीकरणं च: बुद्धिमान् निर्माणं आँकडानां संचयात् विश्लेषणात् च अविभाज्यम् अस्ति, तथा च उद्यमस्य अन्तः मानकीकृतस्य आन्तरिकदत्तांशप्रबन्धनप्रणाल्याः स्थापनायाः आवश्यकता भवति चोङ्गकिंग-सर्वकारः आँकडा-प्रबन्धने समर्थनं सुदृढं कर्तुं, विनिर्माण-कम्पनीनां मानकीकृत-प्रौद्योगिकीनां स्वीकरणे सहायतां कर्तुं, आन्तरिक-आँकडानां मानकीकृत-प्रबन्धनस्य निर्माणं कर्तुं, आँकडा-अन्तर-सञ्चालन-रूपरेखाणां मार्गदर्शिकानां च निर्माणं प्रचारं च प्रवर्धयितुं च शक्नोति
- प्रकरण प्रचार एवं आवेदन: चोङ्गकिंग उच्चगुणवत्तायुक्तानां औद्योगिकदत्तांशकोशानां उपयोगप्रकरणानाम् सक्रियरूपेण प्रचारं कर्तुं शक्नोति, यथा कम्पनयः विनिर्माणनिर्णयानां समर्थनार्थं उच्चगुणवत्तायुक्तानां औद्योगिकदत्तांशकोशानां निर्माणार्थं कृत्रिमबुद्धिप्रौद्योगिक्याः उपयोगं कथं कुर्वन्ति। एतेषां प्रकरणानाम् माध्यमेन अधिकाः कम्पनयः कृत्रिमबुद्धेः वास्तविकं मूल्यं अवगत्य उत्पादनव्यवहारे प्रयोक्तुं शक्नुवन्ति ।
- लघुमध्यम उद्यमानाम् अङ्कीयरूपान्तरणम्: चोङ्गकिंग्-सर्वकारेण २०२७ तमवर्षपर्यन्तं १५,००० तः अधिकानां लघुमध्यम-उद्यमानां डिजिटल-रूपान्तरणं सम्पन्नं कर्तुं, प्रतिभानां आकर्षणाय, संवर्धनाय च अधिकानि उपायानि कर्तुं दीर्घकालीन-लक्ष्य-योजना निर्मितवती अस्ति एताः नीतयः उपायाः च लघुमध्यम-उद्यमानां कृते डिजिटल-परिवर्तन-समर्थनं प्रदास्यन्ति तथा च चोङ्गकिङ्ग्-नगरे स्मार्ट-निर्माणस्य समग्र-विकासं प्रवर्धयिष्यन्ति |.
2. अधिकं कुशलं हरितं च उत्पादनं प्राप्तुं स्मार्ट निर्माणम्
कृत्रिमबुद्धिप्रौद्योगिकी विनिर्माणनिर्माणप्रतिरूपं परिवर्तयिष्यति, बुद्धिमान् परिवर्तनं च भविष्यस्य विकासप्रवृत्तिः अस्ति । चोङ्गकिंगः कृत्रिमबुद्धिं विविधपक्षेषु सक्रियरूपेण परिनियोजयति, यथा-
- स्वायत्त वाहनचालनम्: स्वायत्तवाहनचालनप्रौद्योगिक्याः माध्यमेन कारानाम् सुरक्षां सुधारयितुम्, चालनस्य अनुभवे च सुधारः कर्तुं शक्यते। फोर्ड मोटर कम्पनी अनुशंसितवती यत् चोङ्गकिङ्ग् इत्यनेन वाहन-उद्योगस्य उच्च-स्तरीयं, बुद्धिमान्, हरित-विकासं च प्रवर्तयतु, आधुनिक-निर्माण-क्लस्टर-प्रणाल्याः निर्माणे योगदानं च दातव्यम्
- हरित उत्पादनम्: पर्यावरणसंरक्षणं वैश्विकसहमतिः अस्ति । उन्नतस्वच्छ ऊर्जाप्रौद्योगिकीनां परिचयं कृत्वा वयं संसाधनानाम् उपभोगं अपशिष्टं उत्सर्जनं च न्यूनीकर्तुं शक्नुमः तथा च अधिकपर्यावरण-अनुकूलदिशि विनिर्माण-उद्योगस्य विकासं प्रवर्धयितुं शक्नुमः |.
3. साइबर-भौतिक-प्रणाल्याः बुद्धिमान्-निर्माणस्य समर्थनं भवति
साइबर-भौतिकप्रणाली (cps) एकः प्रणाली अस्ति या विनिर्माण-अविनिर्माण-उद्योगेषु बुद्धिमत्तां साकारं कर्तुं साहाय्यं करोति । भौतिकसंवेदकानां माध्यमेन, आँकडानां वास्तविकसमयविश्लेषणेन च उत्पादनप्रक्रियाणां अनुकूलनं करोति । जापानदेशे एषा प्रौद्योगिक्याः व्यापकरूपेण उपयोगः कृतः अस्ति, भविष्ये विश्वव्यापीरूपेण प्रमुखा प्रौद्योगिकीप्रवृत्तिः भविष्यति । टोयोटा cps प्रौद्योगिक्याः प्रतिनिधिः अस्ति तथा च प्रत्येकस्य उत्पादनप्रक्रियायाः आँकडान् प्राप्तुं तथा च संयोजनं, मुद्रांकनम्, चित्रकला इत्यादिषु प्रक्रियासु उपकरणानां असामान्यतायाः, स्थगिततायाः च पूर्वमेव पूर्वानुमानं कर्तुं कारखाने कैमराणि संवेदकानि च स्थापितानि
चीनदेशस्य महत्त्वपूर्णं औद्योगिकनगरत्वेन चोङ्गकिङ्ग्-नगरे साइबर-भौतिकप्रणालीनां (cps) अनुप्रयोगपरिदृश्यानां विस्तृतश्रेणी अस्ति । भविष्ये मिजुहो वित्तीयसमूहः उद्योगविनिमयसभाः अन्यक्रियाकलापाः च आयोजयितुं चोङ्गकिंगनगरसर्वकारेण सह सहकार्यं कर्तुं शक्नोति, स्मार्टकारखानानिर्माणरेखासु अधिकानि उपकरणसञ्चालनसमस्यानां समाधानार्थं सीपीएसप्रौद्योगिक्याः उपयोगस्य क्षेत्रे सहकार्यं कर्तुं शक्नोति, तथा च दूरनियन्त्रणद्वारा उत्पादनं सुधारयितुं शक्नोति रोबोट् इत्यादीनि उपकरणानि कार्यक्षमता, भागानां कच्चामालस्य च गुणवत्तां नियन्त्रयन्ति।