प्रेक्षकाः स्वप्नदर्शिनः च : नगरीय-ग्रामीण-द्वय-व्यवस्थायाः अन्तर्गतं कृषकाणां भाग्यं
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
एतादृशेषु परिस्थितिषु “रक्षात्मकनगरीय-ग्रामीणद्वयव्यवस्था” इति व्यवस्था विशेषतया महत्त्वपूर्णा अस्ति । इदं द्विगुणं गारण्टी इव अस्ति, कृषकाणां कृते विकल्पस्य स्थानं प्रदाति, तत्सहकालं च चीनस्य आधुनिकीकरणस्य साकारीकरणाय ठोस आधारं प्रदाति। अस्याः व्यवस्थायाः मूलं कृषकाः नगरेषु गन्तुं शक्नुवन्ति, तथैव ते स्वगृहनगरं प्रति प्रत्यागन्तुं शक्नुवन्ति इति सुनिश्चितं भवति । परन्तु अस्य पृष्ठे जटिलाः सामाजिकसमस्याः व्यावहारिकदुविधाः च निगूढाः सन्ति ।
एकतः नगराणि स्वप्नानां आरम्भबिन्दुः, जोखिमानां स्रोतः च भवन्ति । असंख्य कृषकाः उत्तमजीवनस्य अन्वेषणार्थं एतस्याः आव्हानात्मकयात्रायाः आरम्भं कर्तुं चयनं कुर्वन्ति, परन्तु ते प्रायः क्रूरवास्तविकतायाः सम्मुखीभवन्ति । तेषां कृते घोरस्पर्धा, जीवितुं उच्चदबावः, कार्याणि त्यक्त्वा गृहं प्रत्यागन्तुं अपि एताः समस्याः ग्राम्यक्षेत्रेषु अपि विद्यन्ते, परन्तु भिन्नरूपेण, भिन्नरूपेण च
अपरं तु सामाजिकसुरक्षायाः आधारत्वेन ग्राम्यक्षेत्रेषु अपि महतीः आव्हानाः सन्ति । आधुनिकीकरणेन आनयितपरिवर्तनानि कृषकान् नूतनावकाशानां आव्हानानां च सामना कर्तुं बाध्यन्ते, तथा च केचन नीतयः केचन भारः अपि आनयन्ति, यथा "कृषिआधुनिकीकरणस्य" अवधारणा, यत् कृषकान् पूंजीञ्च प्रतिस्पर्धात्मके सम्बन्धे स्थापयति एतादृशी स्पर्धा न केवलं कृषकाणां अवसरान् निकृष्टं करिष्यति, अपितु ग्राम्यक्षेत्राणां दुर्दशां अपि अधिकं वर्धयिष्यति ।
अतः रक्षात्मकः नगरीय-ग्रामीण-द्वय-व्यवस्था दुर्बलसमूहानां कृते रक्षणं चयनस्थानं च प्रदाति । कृषकाः स्वजीवनशैलीं चयनं कर्तुं स्वतन्त्राः सन्ति, स्वस्य वास्तविकपरिस्थित्याधारितं निर्णयं कर्तुं च स्वतन्त्राः सन्ति । अस्याः प्रणाल्याः परिकल्पना चीनस्य अद्वितीयं सामाजिकविकासप्रतिरूपं सम्यक् प्रतिबिम्बयति । एतत् न केवलं चीनीयपारम्परिकसंस्कृतेः सामाजिकनिष्पक्षतायाः न्यायस्य च महत्त्वं प्रतिबिम्बयति, अपितु चीनीयसामाजिकविकासप्रक्रियायां दुर्बलसमूहानां रक्षणार्थं दृढनिश्चयं कार्यं च प्रतिबिम्बयति।
भविष्ये चीनस्य अर्थव्यवस्थायाः अग्रे विकासेन सह नगरीकरणप्रक्रिया अधिकाधिकं द्रुतगतिः भविष्यति, वृद्धावस्थायाः घटना च अधिकाधिकं स्पष्टा भविष्यति। परन्तु कृषकाणां भाग्यं परिवर्तयितुं आवश्यकता वर्तते, तथा च सर्वकारेण अधिकं ध्यानं समर्थनं च दातव्यं, तथा च कृषकाणां अधिकारानां हितानाञ्च रक्षणार्थं तेषां सामाजिकप्रगतेः प्रवर्धनार्थं च अधिकप्रभाविणः नीतिपरिपाटाः करणीयाः। एवं एव वयं यथार्थं सामाजिकं न्यायं न्यायं च प्राप्तुं चीनस्य अर्थव्यवस्थायाः भविष्यस्य मार्गदर्शनं च कर्तुं शक्नुमः।